________________
आगम
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३], नियुक्ति: [१५६१...] भाष्यं [२४३....,
(४०)
प्रत
सूत्रांक
[सू.९]
गाथा
आवश्यक- वागूदुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावद्यवाक्प्रयोग इति, उक्त च-"कडसामइओ पुर्व बुद्धीए पेहिण भासेजा। प्रत्याख्या हारिभ- सहणिरवज वयणं अण्णह सामाइयं ण भवे ॥२॥" कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करच-15 नाध्य द्रीया शरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च-“अणिरिक्खियापमज्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेविश्रावकत्रद्रण सो कडसामइओपमादाओ॥१॥" सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः-उपयोगलक्षणा
ताधि० ॥८३४॥
तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति-प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिक कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च-"ण सरइ पमादजुत्तो जो सामइयं कदा तु कातवं । कतमकतं
वा तस्स हु कयंपि विफलं तयं णेयं ॥१॥” सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करMणानन्तरमेव त्यजति, यथाकथशिवाऽनवस्थितं करोतीति, उक्तं च-"कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए। अणवठियं सामइयं अणादरातो न तं सुद्धं ॥१॥" उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीय प्रतिपादयन्नाह
दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियरस समणो० इमे पश्च०, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्वेवे ॥१०॥(सूत्रं)
८३४॥ कृतसामायिकः पूर्व मुखमा मेश्य भाषेत । सदा निरवचं वचनमन्यथा सामायिकं न भवेत् ॥1॥ २ अनिरीक्षषाप्रमुग्य स्थपिलान् स्थानादि सेषमानः । हिंसाऽभावेऽपि न स कृतसामाधिक प्रमादात् ॥1॥३न स्मरति प्रसादयुक्तो यः सामायिकंतु कदा कम्यं । कृतमतं वा तस्य हु कृतमपि विफलं तक ज्ञेयं ॥1॥४ करवा ताक्षणमेव पास्यति करोति वा यहाछया । अनवरिषतं सामायिकमनादरात् न तत् शुद्धम् ॥१॥
E- 1
||१-३||
0
दीप अनुक्रम [७३-७७]
FRIDAryam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ दिशा-व्रतस्य वर्णनं क्रियते
~357