________________
Detai
आगम
(४०)
प्रत
सूत्रांक
[सू.९]
+
गाथा
||१-३||
दीप अनुक्रम [७३-७७]
Educato
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३], निर्युक्ति: [ १५६१...] भाष्यं [ २४३...],
दुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होंति विष्णेया ॥ ३ ॥ श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पश्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुत्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकतातिक्रमे पञ्चत्रातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किं च-इतरच सर्वशब्दं न प्रयुङ्क्ते मा भूद्देशविरतेरप्यभाव इति, आह च- 'सामाइयंमि उ कए' 'सवंति भाणिऊर्ण' गाहा, सर्वमित्यभिधाय - सर्व सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा' निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुकई'त्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः । पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदत्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' [गाहा ], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधानं प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केति कर्त्तव्यतासुकृतदुष्कृत परिचिन्तनमिति, उक्तं च--"सामाइयंति (तु) का घरचिन्तं जो तु चिंतये सहो । अट्टवसट्टमुबगतो निरत्थयं तस्स सामइयं ॥ १ ॥
। हिंसमयस्थितिकस्य बन्धका न पुनः सत्परायिकस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया ॥ ३ ॥ २ सामायिकं (तु) कृत्वा गृह (कार्य) यस्तु चिन्तयेच्छ्राद्धः । आर्त्तवशानमुपगतो निरर्थकं तस्य सामायिकम् ॥ १ ॥
For Funny
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि रचिता वृत्तिः
~356~