________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत
प्रत्याख्या श्रावकत्रताधि०
नाध्य
सूत्रांक
[स.९]
आवश्यक- पडिकमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं बंदित्ता पडिलेहित्ता णिविहो हारिभ-IIपुच्छति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णस्थि, जो द्रीया
इहीपत्तो(सो) सबिड्डीए एति, तेण जणस्स उच्छाहोवि आडिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति १३शताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टति, ताधे ण करेति, कयसामाइएण य पादेहिं आगंतवं, तेणं ण करेति,
आगतो साधुसमीवे करेति, जति सो सावओ तो ण कोइ उडेति, अह अहाभद्दओ ता पूता कता होतुत्ति भण(ग्ण)ति,8 ताधे पुवरइतं आसणं कीरति, आयरिया उहिता य अच्छंति, तत्थ उडेतमणुढेंते दोसा विभासितवा, पच्छा सो इड्डी|पत्तो सामाइयं करेइ अणेण विधिणा-करेमि भन्ते ! सामाइयं सावज जोगं पञ्चक्खामि दुविधं तिविधेण जाव नियम पजुवासामित्ति, एवं सामाइयं काउं पडिकतो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवणेति कुंडलाणि णाममुई।
गाथा
||१-३||
दीप अनुक्रम [७३-७७]
प्रतिकामति, पश्चात् आलोच्य बन्यते भाचायादीन पधारालिक, पुनरपि गुरु वन्दित्वा प्रतिकिल्या निविष्टः पृच्छति पति पा, एवं चत्वादिष्यपि, यदा खगोल | पोपधशालायां चा आपासके वा तदा नवरं गमनं नास्ति, य विमानः स सर्वोऽध्याति, तेन जनस्सोप्साहः अपि च साधव भारताः सुपुरुषपरिप्रदेण, यदि | स कृतसामायिक भायाति तदाऽवहस्त्यादिना जनेन चाधिकरणं वर्चते सतो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, भागतः साधु-II | समीपे करोति, यदि स श्रावस्तदान कोऽपि अम्युत्तिष्ठति, भय यथाभनकलवाहतो भवत्विति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्याबोस्थिताति-XIIदरसा अस्ति, तनोतिहत्वभूतिहति च दोषा विभाषितम्या, पश्चात् समातिप्राप्तः सामायिक करोयनेन विधिना-करोमि भवन्त ! सामाविक सावध योग प्रस्थाण्यामि विविध विविधेन यावनियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो बन्दिरवा पृच्छत्ति, स किल सामाणिकं कुर्वन् मुकुट अपनपति कुण्डले नाममुद्रा
antarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~353