________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३), नियुक्ति : [१५६१...] भाष्यं [२४३...',
-0
4
प्रत
-2-
सूत्रांक
2
[सू.९]
गाथा
सावएण कथं कायचंति १, इह सावगो दुविधो-इडीपत्तो अणिहिपत्तो य, जो सो अणिद्विपत्तो सो चेतियघरे साधुससमीपे वा घरे या पोसधसालाए वा जत्थ वा विसमति अच्छते वा निवावारो सपथ करेति तस्थ, चउस ठाणेसु णियमा ४ काय-चेतियघरे साधुमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी 2.5
जति परं परभयं नथि जतिवि य केणइ समं विवादो णत्थि जति कस्सइ ण घरेइ मा तेण अंछवियछियं कजिहिति, जति य धारणगं दहण न गेण्हति मा णिज्जिहित्ति, जति वावारंण बावारेति, ताधे घरे चेव सामायिक कातूणं बच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज परिहरंतो एसणाए कई लेटुं वा पडिलेहि पमजेतुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण विगिचति, विगिचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिट्ठति तत्थवि गुत्तिणिरोध करेति । एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, 'करेमि भन्ते । सामाइयं सावज जोगं पञ्चक्खामि दुविधं तिविधेणं जाव साधू पजुवासामित्ति कातूणं, पच्छा इरियावहियाए
श्रावकेण कथं कर्तव्यमिति १,इह श्रावको द्विविधा-अद्धिमाशोऽनृद्धिमाप्तध, यः सोऽनृद्धिमासः स चैत्यगृहे साधुसमीपे था गृहे वा* पौषधशालायां वा यन्त्र वा विशाम्यति तिष्ठति वा निम्यापारः सर्वत्र करोति तन्त्र, चतुर्ष स्थानेषु नियमात कर्त्तव्यं-पैत्यगृढे साधुमूले पौषधशालायां गृहे या-12 | ऽवश्यकं कुर्वनिति, तत्र यदि साधुसका करोति तन्न को विधिः-पदि परं परभयं नास्ति यदि च केनापि सा विषादो गास्ति यदि कसैविच धारयति मा | तेनाकपैविकर्ष भूदिति, यदि पाधम नान गृहोष मा नीयेयेति, यदि व्यापार न करोति, सदा गृह एव सामायिकं कृत्वा मजति, पचसमितत्रिगुप्त ईयाँधुपयुक्तो।
यथा साधु: भाषायां सावचं परिहरन् एषणायलेष्टुं का; या प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, लेगमासिकाने न खमति, स्वजन् वा प्रतिलिसति च प्रमार्टि शाचयत्र तिष्ठति तत्रापि गुमिनिरोधं करोति, एतेन विधिना गत्वा निविधेन नत्या साधून पश्चात् सामाविकं करोति-करोमि भइन्त ! स है प्रत्यारवामि द्विविधं निविधेन यावत् साधून पर्युपासे इतिकरया, पश्चात् ऐयोपविकी
||१-३||
दीप अनुक्रम [७३-७७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~352