________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-८] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
दीया
प्रत
नाध्य श्रावकन
सूत्रांक [सू.८]
आवश्यक तृतीयाणुव्रतं, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामा
प्रत्याख्या हारिभदायिक देशावकाशिक पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह
सामाइअं नाम सावजजोगपरिवजणं निरवजजोगपडिसेवणं च । सिक्खा दुविहा गाहा उववायठिई ॥४३॥ गई कसाया या बंधता वेयंता पडिवजाइकमे पंच॥१॥ सामाइअंमि उ कए समणो इव सावओ हवह जम्हा ।
ताधि० एएण कारणेणं बहुसो सामाइयं कुजा ॥२॥ सवंति भाणिऊणं बिरई खलु जस्स सब्विया नस्थि । सो सम्वविरइबाई चुक्का देसं च सव्वं च ॥३॥ सामाइयस्स समणो० इमे पश्च०, तंजहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवडियस्स करणया९॥ (सूत्रम् ॥
समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हिर प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समायः प्रयोजन|मस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सामायिक, नामशब्दोऽलङ्कारार्थः, अवयं-हितं पापं, सहावयेन सावद्यः। है योगी-व्यापारः कायिकादिस्तस्य परिवर्जन-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावद्ययोगपरिवर्जनमात्रमपा
पव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं ॥८३शा यत्नः कार्य इति दर्शनार्थ चशब्दः परिवर्जनप्रतिसेवन क्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः। एत्थ पुण सामाचारी-सामाइयं
१ अत्र पुनः सामाचारी सामायिक
दीप
अनुक्रम
[७२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ सामायिक व्रतस्य वर्णनं क्रियते
~351