________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-८] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...,
प्रत सूत्रांक
सम्बद्धप्रलापित्वमुच्यते, मुंहेण वा अरिमाणेति, जधा कुमारामचेणं सो चारभडओ विसज्जितो, रण्णा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णता रुडेण मारितो कुमारामच्चो । संयुक्ताधिकरण-अधिक्रियते नरकादिष्वनेनेत्यधिकरण-111 वास्तूदूपलशिलापुत्रकगोधूमयन्त्रकादि संयुक्त अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः । एत्थ समा-11 चारी-सावगेण संजुत्ताणि चेव सगडादीनिन धरेतबाणि, एवं वासीपरसुमादिविभासा। 'उपभोगपरिभोगातिरेक' इति उप-11
भोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकः । ऐथवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेहति ततो 81 दाबहुगा व्हायगा वच्चंति तस्स लोलियाए, अण्डविण्हायगा व्हायंति, एस्थ पूतरगााउक्कायवधो, एवं पुष्फर्तयोलमादिवि
भासा, एवं ण बद्दति, का विधी सावगस्स उवभोगे पहाणे !, घरे व्हायचं णस्थि ताधे तेल्लामलएहिं सीस घंसित्ता सचे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि हाति, एवं जेसु य पुफेसु पुष्फकुंथुताणि ताणि परिहरति । उक्तं सातिचार
[सू.८]
दीप
अनुक्रम
[२]
296-
14
मुखेन वारिमानयति, यथा कुमारामात्येन स चारभटो विसष्टः, राज्ञो निवेदितं, तथा जीविकया वृत्तिदत्ता, अन्यदा रुष्टेन मारितः कुमारामात्यः । MR अत्र सामाचारी श्रावकेण संयुक्तानि कटादीनि न धारणीयानि, एवं वासीपादिविभाषा । ३ अत्रापि सामाचारी-उपभोगातिरिक्त यदि तैलामलकादीनि |
|बहूनि गृह्णाति ततो बहवः खानकारका प्रजन्ति तस्य लौल्येन, भन्येऽनायका अपि नाति, अन पूतरकायकायवधा, एवं पुष्पांबूलादिविभाषा, एवं में | वर्तते, को विधिः श्रावकयोपभोगे माने -गृहे सातयं नासि तदा तलामलकैः शीर्ष पृष्टा सर्वाणि शारयिया ततखडाकादीनां तटे निवेश्याअलिभिः | वाति, एवं येषु पुप्पेषु पुष्पकुन्धवसानि परिहरति ।
vdiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~350