SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-८] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], प्रत सूत्रांक [सू.८] दा ध्यानाचरितः समासः, अप्रशस्तं ध्यान अपध्यानं, इह देवदत्तश्रावककोणकसाधुप्रभृतयो ज्ञापक, 'प्रमादाचरितः' प्रमाहारिभ- देनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-"मजं विसयकसाया विकथा णिद्दा य पंचमी भणिया" नाध्य द्राया अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, 'हिंसाप्रदान' इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते,31 श्रावकत्र ताधिक कारणे कार्योपचारात, तेषां प्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, 'पापकों-13 ॥८३०॥ बापदेशः पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा चोक्त-"छित्ताणि कसध गोणे दमेध इच्चादि सावगजणस्स । णो कप्पति उवदिसि जाणियजिणवयणसारस्स ॥१॥" इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-'अणहदंडे 'त्यादि,अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-कन्दर्पः-कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति णाम हसिहैयब तो इसिं चेव विहसितवंति। कौकुच्यं-कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भावः कौकुच्च-अनेकप्रकारा मुख नयनोष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । ऐत्थ सामायारी-तारिस-121 गाणि भासितुं ण कप्पति जारिसेहिं लोगस्स हासो उप्पजति, एवं गतीए ठाणेण वा ठातितुन्ति । मौखर्य-धायप्रायमसत्या-16 1८३०॥ क्षेत्राणि कृष गा वमय इत्यादि श्रावकजनस्य । न कल्पते उपदेष्टुं ज्ञातजिनवचनसारस्थ ॥ १ ॥२ श्रावकस्वाहासो न करूपते, यदि नाम हसितव्यं INतर्हि इंपदेव विहसितव्यमिति । ३ भन्न सामाचारी-तादेशि भाषितुं न कश्पते बायीलॉकस हास्वमुत्पखते, एवं गल्या स्थानेन पाखामिति दीप अनुक्रम [७२] natorary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~349
SR No.035031
Book TitleSavruttik Aagam Sootraani 1 Part 31 Aavashyak Mool evam Vrutti Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy