________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-८] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...,
प्रत
सूत्रांक [सू.७]
छेत्तरक्षणणिमित्तं जघा उत्तरावहे पच्छा दहे तरुणगं तणं उद्वेति, तत्थ सत्ताणं सत्तसहस्साण वधो, सरदहतलागपरिसो-IN सणताकम्म-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं ण कप्पति, असदीपोसणताकम्म-असतीओ पोसेति जधा गोलविसए जोणीपोसगा दासीण भाडि गेण्हेंति, प्रदर्शनं चैतदू बहुसावद्यानां कर्मणां एवंजातीयानां, न पुनः परिगण-द नमिति भावार्थः । उक्तं सातिचारं द्वितीयं गुणवतं, साम्पतं तृतीयमाह●अणत्थदंडे चउब्बिहे पन्नते, तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोबएसे, अण-15 स्थदंडवेरमणस्स समणोवा० इमे पञ्च० तंजहा-कंदप्पे कुकुइए मोहरिए संजुत्ताहिगरणे उपभोगपरिभो
गाइरेगे ८॥ (सूत्रम्) दिा अनर्थदण्डशब्दार्थः, अर्थ:-प्रयोजन, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषय तदर्थ आरम्भो-भूतोपमर्दोऽर्थ-18
दण्डः, दण्डो निग्रहो यातना विनाश इति पयर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैप भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तविपरीतोऽनर्थदण्डः-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहाटस्तरुस्कन्धशाखादिषु प्रहरति | कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः, न च तद्व्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्य है प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा-'अपध्यानाचरित' इति अपध्यानेनाचरितः अप
। क्षेत्ररक्षणनिमित्वं यथोत्तरापथे, पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तन्त्र सावानां शतसहस्रागा वधः, सरोदतटाकपरिशोषणताकर्म-सरोहुदत्तटाकादीन् शोषयति, पादुष्यन्ते, एवं न कल्पते, असनीपोषणताकर्म-असतीः पोषयति यथा गौडविपये योनिपोषका दासीनो भा गृहन्ति
दीप
अनुक्रम
[७१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ अनर्थदण्डविरमणं व्रतस्य वर्णनं क्रियते
~348~