________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-७] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...,
प्रत
सूत्रांक
[सू.७]
आवश्यक
पच्छा रुक्खे छिंदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधमाई प्रत्याख्या हारिभ- दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगं ण कप्पति, अण्णेसिं वा सगडं बलदेय न देति, एवमादी । नाध्य दीदा कातुंण कप्पति, फोडिकम्म-उदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिज-पुषिं चेव पुलिंदाणं मुलं देति दंते देजा वत्ति, श्रावकत्र
जापच्छा पुलिंदा हत्थी घातेति, अचिरा सो वाणियओ एहिइत्तिकात, एवं धीम्मरगाणं संखमुलं देंति, एवमादी ण कप्पति. ताधिक ॥२९॥
पुवाणीतं किणति, लक्खवाणिजेऽवि एते चेव दोसा-तत्थ किमिया होति, रसवाणिज-कल्लालसणं सुरादि तत्थ पाणे बहुदोसा मारणअकोसवधादी तम्हा ण कप्पति, विसवाणिज्ज-विसविकयो से ण कप्पति, तेण बहूण जीवाणं विराधणा, केस-18 वाणिज-दासीओ गहाय अण्णस्थ विकिणति जत्थ अग्घंति, एत्थवि अणेगे दोसा परवसत्तादयो, जैतपीलणकम्म-तेल्लिय |जंतं उच्छुजन्तं चकादि तंपि ण कप्पते, जिल्लंछणकम्म-बद्धेउं गोणादि ण कप्पति, दवग्गिदावणताकर्म-वणदवं देति
पश्चाक्षान् विधा मूल्येन जीपति, पूर्व पण्याचा प्रतिषिद्धा भवन्ति, शाकटिककर्म-शाकटिकस्येन जीवति, तन्त्र बन्धपधादिका दोषाः, भाटीकर्म|स्वकीयेन भाण्डोपस्करण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकट बलीवदी चन ददाति, एवमादि कर्तुं न कल्पते, स्फोटिकर्म-तुदण हलेनर वा भूमिस्फोटनं, दन्तवाणिज्य-पूर्वमेव पुलिन्द्रेन्यो मूल्यं ददाति, दन्तान् दद्यातेति, पश्चात् पुलिन्दा हस्तिनो घातयन्ति अचिरात् स वणिक् आवास्यतीतिकृत्वा, एवं धीवराणां शङ्खमूल्यं ददाति, एवमादिन कल्पते, पूर्वानीतं कीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रखवाणिज्य-कोला
IM८२९॥ लावं सुरादि तत्र पाने बहवो दोषाः मारणाको शवधादयस्तस्मान्न कल्पते, विषवाणिज्यं विषविक्रयतस्य न कल्पते, तेन बहनो जीवानां विराधना, केशवापाणिज्यं दासीसीरवाऽम्पन्न विक्रीणाति यत्रान्ति, अत्राप्यनेके दोषाः परवशत्वादयः, यन्त्रपीडनकर्म-तैलिक बन्न इक्षुयन्त्र चादि तदपि न कल्पते,
नि छनकर्म-पर्धयितुं गवादीन् न कल्पते, दवाधिदापनताकर्म वनवं ददाति
दीप
-
अनुक्रम
-
[७१]
JanEairat
antarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~347