________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-७] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...],
प्रत
सूत्रांक [सू.७]
सिंगाखायकोदाहरण-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मझण्हे पडिगतो, तधावि खायति, रण्णा कोउएण नापोट्ट फालावितं केत्तियाओ खइताओ होजत्ति, पवरि फेणो अन्नं किंचि णस्थि, एवं भोजन इति गतं । अधुना कर्मतो।। यत् प्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्थातिचारानभिधिरसुराह
कम्मओ णं समणोवाइमाई पन्नरस कम्मादाणाई जा, तंजहा-इंगालकम्मे वणकम्मे साडीकम्मे | भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिजे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे, जैतपीलणकम्मे निर्दछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया ७॥ (सूत्रं)॥ X कर्मतो यद् व्रतमुक्त णमिति वाक्यालङ्कारे तदानित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसक्या कर्मादानानी
त्यसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानावरणीयादिकमहेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाचरितव्यानि । तद्यथेत्यादि पूर्ववत् , अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दन्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिर्बाञ्छनदवदापनसरोहदादिपरिशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थस्वयं-'गालकमंति, इंगाला निद्दहितुं विक्किणति, तत्थ छहं कायाणं वधो तं न कप्पति, वणकर्म-जो वर्ण किणति,
दीप
अनुक्रम [७०]
शिम्बासादक उदाहरणं क्षेत्ररक्षकः शिम्बा: खादति, राजा निर्गरछति, मध्याहे प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियवः सादिता भवेयुरिति, नवरं फेनः, अन्यरिकमपि नाति । २ अङ्गारकर्मति-महारान् निर्दश विक्रीजाति तत्र पपणां कायानां वधमान्न कल्पते, वनकर्म यो वनं क्रीणाति,
मा०128
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~346