________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-७] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
आवश्यक हारिभद्रीया
प्रत
सूत्रांक
॥८२८॥
[सू.७]
| इमं च अण्णं भोयणतो परिहरति-असणे अणतकार्य अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उदुंबरका- ६प्रत्याख्य उंबरवडपिप्पलपिलखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयचं, जदा किर ण होज अचित्तो तो उस्सग्गेण भत्तं । | नाध्य पच्चक्खातितर्वण तरति ताधे अवधाएण सचित्तं अणंतकायबहुवीयगवज्ज, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे|
श्रावकत्रद अचंतसावजाणि परिहरिजति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-भोयणतो
ताधिक समणोवासएण' भोजनतो यदूतमुक्तं तदाश्रित्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथासचित्ताहारः' सचित्तं चेतना संज्ञानमुपयोगोषधानमिति पर्यायाः,सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्या-11 हारयतीति भावना । तथा सचित्तप्रतिवद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा । तथा अपक्कौषधभक्षणत्वमिदं प्रतीतं, सचित्तसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्यादि पुष्पादि| वा संमिश्र, तथा दुष्पकौषधिभक्षणता दुष्पका:-अस्विन्ना इत्यर्थः तभक्षणता, तथा तुच्छीपधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बहिभिरप्यहिकोऽप्यपायः सम्भाव्यते । ऐस्थ
इई चान्यत् भोजनतः परिहरति-अशनेऽनन्तकार्य भाईकमूलकादि मांसं च, पाने मांसरसमजादि, खाये उदुम्बरकाकोन्दुवरवटपिप्पललक्षादि खाये मध्वादि, अपित्तं चाहतंय, यदा किल न भवेत् अचित्त उत्सर्येण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचिचं अनन्तकायवहुपीजकन, कर्मतोऽप्य|कर्मा न शक्नोति जीवितुं तदात्यन्तसावधानि परिडियन्ते । २ अत्र
दीप
अनुक्रम [७०]
-IX
JAMEaurahim
Indiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~345