________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३), नियुक्ति : [१५६१...] भाष्यं [२४३...',
प्रत
सूत्रांक
[सू.९]
गाथा
SANSAE%ACASSENCE
पुष्फतंबोलपावारगमादी वोसिरति। एसा विधी सामाइयस्स। आह-सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसा-1
मायिकः श्रावको वस्तुतः साधुरेव, स कस्माद् इत्वरं सर्वसावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति?, अनोच्यते, ४ सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात,कनकादिषु चाऽऽत्मीयपरिग्रहादहै निवृत्तः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात् ,साधुश्रावकयोश्च प्रपश्चन भेदाभिधानात्। तथा चाह ग्रन्धकार:-18
सिक्खा दुविधा गाहा, उपचातठिती गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥ इह शिक्षाकृतः साधुश्रावकयोमहान विशेषः, सा च शिक्षा द्विधा-आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपे-18 क्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः,
श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच, ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टी| 18|प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टी प्रवचनमातर उत्कृष्टतस्तु
पडूजीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डैपणां यावत् , नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच विशेषः, तथा चोक्तम्-"सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा॥१॥” इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्रागनिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिकएव कृते न शेषकालं श्रमण इव-साधुरिय श्रावको भवति यस्मात् , एतेन कारणेन बहुशः-अनेकशः सामायिक कुर्यादि
१ पुष्पताम्बूलपावारकादि व्युत्सृजति, एष विधिः सामायिकस्य ।
||१-३||
SAMROKAR
दीप अनुक्रम [७३-७७]
notorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~354