________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत सूत्रांक [सू.४]
20
देवस्स पुजाणि ?, तेहिं भणित-अम्हे बालभावे एगंतरं मेथुणं पचक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तेच विवरीयं समावड़ियं, जद्दिवसं एगस्स बंभचेरपोसधो तदिवसं विइयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो । एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो बिउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा| इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीब्राभिलाषः, तत्रेवरकालपरिगृहीता ४ कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिक ववशीकृतेत्यर्थः, तस्या गमनम्है अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनं, अपरिगृहीताया गमनं अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अभ्य
सत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च-कुचकक्षोरुवदनादीनि तेषु कीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहो-12 ४दयोद्भूतः तीवो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि वलिङ्गेन आहायः काष्ठ-12 फलपुस्तकमृत्तिकाचादिघटितप्रजननयोंषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्य
देवखापि फूल्यो', साभ्यो भणित-आधाभ्यो बाल्ये एकान्तरित मैथुनं प्रत्यास्वातं, अन्यदाऽऽथयो। कथमपि संयोगो जाता, तब विपरीतमापतितं, | यदिपसे एकस्य ब्रह्मचर्थपोषधः तहिचसे द्वितीयस्थ पारणकमेवमा गृहगताव कुमारी, धिम्जातीयः संबुद्धः । एते ऐहलौकिका गुणाः, परलोके प्रधानपुरुषवं देवरवे प्रधाना अप्सरसो मनुजावे प्रधाना मानुष्यो विपुलाच पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्वासनसिद्धिगमनं च।
दीप अनुक्रम [६७]]
-
-
--
-
-
-
-
dhorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~338~