________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...,
+
-2
आवश्यक- हारिभद्रीया
प्रत्याख्या नाध्या
प्रत
ताधिक
॥८२४||
सूत्रांक [सू.४]
पत्तेहिं मित्तेहिं गहिताणि वटृति, तेसिं पुषसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुश्वमाताए सह लग्गो, सा से भगिणी धम्म सोतुं पाइता, ओहीणाणमुप्पण्णं, गणियाघरं गता, तेण गणियाए पुत्तो जातो, अज्जा गहाय परियंदाइ, कह?,पुत्तोऽसि मे भत्तिजओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुझ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुझ माया सा में माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे बजेयवं । एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सहाणि आणंदपूरे, एगो य धिज्जातिओ दरिदो, सो थूलेसरे उववासेण वरं मग्गति, कोवे (र) चाउवेजभत्तस्स मोल देहि,जा पुण्णं करेमि, तेण वाणमंतरेण भणितं-कच्छे सावगाणि कुलपुत्ताणि भजपतियाणि, एयाणं भत्तं करेहि, ते महष्फलं होहिति, दोषिण वारा भणितो गतो कच्छ, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति-साहध किं तुझं तवचरणं जेण तुझे |
SAC-%
दीप अनुक्रम [६७]]
%
प्राप्तमित्रगृहीतं वर्तते, तयोः पूर्वसंस्थित्या संयोगः कृता, अन्यदा स दारकमाया गणिकया पूर्षमात्रा सहनमा, सा तस्य भगिनी धर्म श्रुत्वा प्रय | जिता, अवधिज्ञानमुत्पर्य, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, आर्या गृहीत्वा क्रीडति (ग्लापयति), कथं १, पुत्रोऽसि मे भ्रातृश्योऽसि मे दारक! देवाऽसि मे प्रावाऽसि मे, यसव पिता स मम पिता पतिःवशरो प्राता च में, या तव माता सा मे माता भ्रातृजाया का सपनी च, एवं ज्ञात्वा दोषान् वर्जयितव्यं । एते इहलोक दोपा परलोके पुनर्नपुंसकत्व विरूपत्वप्रियविषयोगादयो दोषा भवन्ति, निवृत्तसेहकोके परलोके व गुणा, इहलो के कच्छे कुलपुत्री शाही आनन्दपुरे, एका धिरजाशीयो दरिमः स स्कूलेश्वर (म्यन्तर) उपवासेनाराज्य वरं मार्गयति-कुबेर ! चानुयभक्कम मूल्यं देहि यतः पुण्यं करोमि, तेन च्यन्तरेण कथितं-कच्छे भावकी कुलपुत्री भार्यापती, एताभ्यां भक्त देहि, तव महत्फलं भविष्यति, दिर्भणितो यतः कच्छ, दचं दानं श्रावकाम्यां भक्तं दक्षिणां च, भणति-कथयतं किं युजयोस्तपश्चरणं येन युवा
||८२४॥
%
SSSS
JABERamS
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~337