________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...,
प्रत सूत्रांक [सू.४]
--
-
होणाति, महिला अणिच्छणातुं तुणिका अच्छति, कातो तुझे आणीता?, ताए सिह, तेण भणित-अम्हे! चव तुम्हे पुत्ता, इयरेसि सि मोइया पचइता, एते अणिवित्ताणं दोसा। विदियं-धूताएवि समं वसेजा, जधा गुबिणीए भजाए। दिसागमणं, पेसितं जधा ते धूता जाता, सोऽवि ता ववहरति जाव जोवणं पत्ता, अण्णा (अण्ण)णगरे दिण्णा सोण याणति जधा दिग्णत्ति, सो पडियंतो तम्मि णगरे मा भंड विणस्सिहितित्ति चरिसारत्तं ठितो, तस्स तीए धूताए समं घडित, तहवि ण याणति, वत्ते वासारते गतो सणगरं, धूतागमणं, दट्टणं विलियाणि, नियतु ताए मारितो अप्पा, इयरोऽवि पतितो। ततियं-गोडीए समं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहद पति, सा तस्स माता देवकलठितेहिं धुत्तेहिं गच्छंती दिद्य, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिल पोत्तं गहितं, हा पाव ! किं ते कतं ?, सो णडो पचइतो। चउत्थं-जमलाणि गणियाए उज्झिताणि,
मपिताः, सो नेपछति, महेला अनिच्छा ज्ञात्वा तूगीका तिष्ठति, कुतो यूवमानीता, तयोर्क, तेन भणित-वयमेव युष्माकं पुयाः, इतरेषां शिष्ट, मोषिताप्रमजिताः, एतेऽनिवृत्तानां दोपाः । द्वितीय-दुहिनाऽपि समं बसेन, यथा गर्भिण्या भार्या दिग्गमन, प्रेषितं यथा ते दुहिता जाता, सोऽपि तावत् मबहरति वावचौवनं प्राप्ता, अन्यान्यस्मिन् नगरे दत्ता स न जानाति यथा दति, स प्रत्यागउन् तस्मिन्नगरे मा भादं विनेशदिति पारा स्थितः, तस्य तया दुहित्रा समं संयोगो जातः, तथापि न जानाति, मृत्ते अपाराने गतः स्वनगरं, दुहिवागमन, दृष्ट्वा विलजिती, निवृत्य तया मारित
चेटनिति, तब सा माता हिपडते, स्नुषा तथा निजकेति न कथयति पत्र, सा तय माता देवकुलस्थिवैनर्गठम्ती या तैः परिभुक्ता, मातृपुत्रयोषने परावृत्ते, तया भण्पते-महेलायाः कथं स्वयोपरितनं पश्यं गृहीतं , दा पाप ! पिया कृतं ?, स नष्टः प्रवजितः । चतुर्थ-यमलं गणिकयोविझतं,
दीप अनुक्रम [६७]]
Manmiarary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~336~