________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...,
प्रत
आवश्यक हारिभ-
द्रीया ॥४२॥
सूत्रांक
[सू.४]
दीप अनुक्रम [६७]]
ओरालियपरदारममणे वेउवियपरदारगमणे, सदारसंतोसस्स समणोवा इमे पंच०, तंजहा-अपरिगहि- प्रत्याख्या यागमणे इत्सरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिब्याभिलासे ४॥ (सू०)
हैनाध्य ल
श्रावकन| आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:-कलत्रं परदारास्तस्मिन् (वेष)गमन परदारगमनं, गमचमासेवनरूपतया द्रष्टव्यं,श्रमणोपासकः प्रत्याख्यातीति पूर्ववत् , स्वकीया दारा:-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोषः स्वदारसन्तोषः तं वा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दःप्रवर्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यःसर्वाभ्य एवेति, सेशन्दः पूर्ववत्, तच परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत्, औदारिकपरदारगमन-d ख्यादिपरदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अणुबते सामण्ण अणियत्तस्स दोसा-मातरमवि गच्छेजा, उदाहरण-गिरिणगरे तिपिण वयंसियाओ, ताओ उज्जतं यताओ, चोरेहिं गहिताओ, णेत्तुं पारसकले विकी तातो, ताण पुत्ता डहरगा परेमु उज्झियता, तेवि मित्ता जाता, मातासिणेहेण वाणिजेणं गवा पारसलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि वऽप्पणीयाहि मालमिस्सियाहिं समं ।
८२३॥ चतुर्थेऽणुनते सामान्यनानिवृत्तस्य दोषा मातरमपि गच्छेत् , उदाहरण-गिरिनगरे तिखो वपस्याः, ता उज्जयवं गताऔरहीताः, नीत्वा पारसकूले (विक्रीताः, तासां पुत्राः शुलका गृहेषु उमिता।, तेऽपि मित्राणि जाताः, मातृवेहेन वाणिज्येन गताः पारसफूल, तान गणिकाः सदेशीया इति भार्टी ददति, | वेऽपि भक्तिम्यतया स्वकीयायाः १(मातुः पामे) गताः, एकः श्रावकः, साभिनास्नीयाभिमतिमिमाभिः सम
JABERatardia
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~335.