________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-३] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत
सूत्रांक [सू.३]
पिविसति ता ववहारगहिंसादि ण देति, ण य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-17
'धूलगे'त्यादि स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पश्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-स्तेना६ हृतं, स्तेना:-चौरास्तैराहत-आनीतं किश्चित् कुङ्कमादि देशान्तरात् तेनाहतं तत् समर्पमिति लोभाद् गृहृतोऽतिचारः,
तस्कराः-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः, तान् प्रयुक्ते-हरत यूयमिति, विरुद्धनृपयोयेंद् राज्यं तस्यातिक्रम:-अतिलहनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमानं तुला
प्रतीता मान-कुडयादि, कूटत्वं-न्यूनाधिकत्व, न्यूनया ददतोऽधिकया गृहृतोऽतिचारः, तेन-अधिकृतेन प्रतिरूपक-IN &सदृशं तत्पतिरूपक तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते प्रीह्यादि घृतादिषु
पलञ्जीवसादि तस्य प्रक्षेप इतियावत् , तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरबन्नतिचरति तृतीयाणुव्रतमिति । दोसा पुण तेणाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेजा ततो दंडेज वा दमारेज वा इत्यादयः, शेषा अपि वक्तव्याः । उक्तं सातिचारं तृतीयाणुनतं, इदानी चतुर्थमुपदर्शयन्नाह
परदारगमणं समणो पचवाति सदारसंतोसं वा पडिवजह से य परदारगमणे दुविहे पन्नत्ते, तंजहा-I
दीप अनुक्रम
[६६]
प्रविशति तदा व्यवहारकदिसादि न ददाति न प सेषामायोगस्थानेषु तिष्ठति । २ दोषाः पुनः स्तेनाहते गृहीते राजाऽपि हन्यात् , स्वामी वा प्रत्यभिजानीयात् ततो दण्डवेत् मारयेद्रा,
भा.१३८
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ परदारागमनविरमणं व्रतस्य वर्णनं क्रियते
~3344