________________
आगम
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
(४०)
आवश्यक
---
द्रीया
प्रत
ॐ
॥८२५॥
%
सूत्रांक [सू.४]
ACAN
परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहबन्धेन या विवाहकरणमिति, अवि य-उस्तग्गे णियगावच्चाणवि वरणसंवरणं प्रत्याख्या ण करेति किमंग पुण अण्णेसि ?, जो वा जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा ण कप्पति, ण बद्दति महती
नाध्य० दारिया दिजउ गोधणे वा संडो छुपेज्जेति भणि । काम्यन्त इति कामाः-शब्दरूपगन्धा भुज्यन्त इति भोगा-रसस्पर्शाः।
श्रावकाकामभोगेषु तीब्राभिलाषः, तीवाभिलापो नाम तदध्यवसायित्वं, तस्माचेदं करोति-समाप्तरतोऽपि योपिन्मुखोपस्थकर्णकक्षा
ताधिक न्तरेवतृप्ततया प्रक्षिप्य लिङ्ग मृत इव आस्ते निश्चलो महती वेलामिति, दन्तनखोपलपत्रकादिभिर्वा मदनमुनेजयति, वाजीकरणानि चोपयुक्ते, योषिदवाच्यदेशं वा मृदुनाति । एतानीत्वरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिला दो अतियारा सदारसंतुहस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोण्हवि भवन्ति, दोसा पुण इत्तरियपरिगहितागमणे विदिएण सद्धिं वरं होज मारेज तालेज वा इत्यादयः, एवं सेसेसुवि भाणियवा । उकं सातिचार चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, तत्रेदं सूत्रम् - अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उपसंपजह से परिग्गहे दुविहे पन्नत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा इमे पंच०-वणवन्नपमाणाइकमे खित्तवत्थुपमाणाइकमेर |हिरनमुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइकमे कुबियपमाणाइकमे ५॥ (सू०)
11८२५॥ अपि च उत्समें निजफापखानामपि घरणसंवरणं न करोति किंपुनरम्येषां ?, यो पा पावतामाकारं करोति तावन्तः कल्पम्ते, शेषा न कापन्ते, न बुज्यते महती दारिका ददातु गोधने वा पण्डः क्षिपरिवति भणितुं । २ अब चाची हावतिचारी स्वदारसंतुष्टस्य भवतः न परदारविवर्जस्य, शेषाः पुनईयोरपि |भवन्ति, दोषाः पुनरिवरपरिगृहीतागमने द्वितीयेन सार्थ वैर भवेत् मारयेत् ताब्वेदा, एवं शेषेवपि भणितष्पाः,
दीप अनुक्रम [६७]]
Jantaintime
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ परिग्रहपरिमाणं व्रतस्य वर्णनं क्रियते
~339~