________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत सूत्रांक [सू.१]
RSSES
बन्धो दुविधो-दुप्पदाणं चतुप्पदाणं च, अड्डाए अणहाए य, अणहाए न बद्दति बंधेत, अहाए दुविधो-निरवेक्खोला सावेखो य, णिरवेक्खो णेच्चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सकेति पलीवणगादिसुं मुंचितुं छिंदितुं चा तेण संसरपासएण बंधेतवं, एवं ताव चतुष्पदाणं, दुपदाणंपि दासो वा दासी वा चोरोवा पुत्तो वा ण पढ़तगादि जति बज्झति तो सावेक्खाणि बंधितवाणि रक्खितवाणि य जधा अग्गिभयादिसु ण विणसंति, ताणि किर दुपदचतुप्पदाणि सावगेण गेण्हितवाणि जाणि अबद्धाणि चेव अच्छति, बहो तधा चेव, वधो णाम तालणा, अणहाए णिरवेक्खो णिद्दयं तालेति, सावेक्खो पुण पुवमेव भीतपरिसेण होतबं, मा हणणं कारिजा, जति करेज ततो मम्मं मोत्तूर्ण ताधे लताए दोरेण वा एक दो तिण्णि घारे तालेति, छविछेदो अणडाए तधेव हिरवेक्खो हत्थपादकण्णणकाई णियत्ताए छिदति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज्ज वा, अतिभारो ण आरोवेतषो, पुर्व चेव जा वाहणाए जीविया सा मोत्तबा,
दीप अनुक्रम
[६४]
१ चम्चो हिविधी-द्विपदानां चमुपदानां च, मायानाथ च, अनर्थाय न वर्तते बर्दू, अर्धाय द्विविधा--निरपेक्षस्सापेक्षा, निरपेक्षा पनि बाति बाद, सापेक्षो यहामन्धिना यच शक्रोति प्रदीपनकाविषु मोचयितुं तं वा तेन संसरस्पाशकेन बच्च, एवं तावत् चतुष्पदाना, द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपठदादिदि बध्यते तदा सापेक्षाणि बदल्यानि रक्षितभ्यानि च यथाऽग्निभयाविषु न विनश्यन्ति, ते किल हिपदचतुप्पदाः श्रावकेण प्रहीतच्या येऽवद्या एवं तिष्ठन्ति, वघोऽपि तथैव, वयो नाम ताटनं, अनर्थाय निरपेक्षो निर्दय ताइयति, सापेक्षा पुनः पूर्वमेय भीतपदा भवितव्यं मा घातं कुर्या, यदि कुर्यात् ततो मम भुक्त्वा तदा सतया ववरकेण वा एकशो निखिोरान् साउथति, विच्छेदोऽनर्थाय तथैव निरपेक्षो इसपायकनासिकादि निर्दयतया छिनति, सापेक्षो गण्ई या अरुवा छिन्याहा दहेजा, अतिभारो नारोपवितव्यः, पूर्वमेव या वाहनेमाजीविका सा मोक्तव्या,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~328~