________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत्याख्या नाध्य. श्रावकत्रताधि०
प्रत सूत्रांक
[सू.१]
श्यक- ण होजा अण्णा जीविता ताधे दुपदोजं सयं उक्खिवति उत्तारेति वा भारं एवं वहाविज्जति, पइलाणं जधा साभाविया- हारिभ- ओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ द्रीया कातबो, तिबछुद्धो मा मरेज, तधेव अणद्वाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा
अज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सबस्थवि जतणा जधा थूलगपाणातिवातस्स अतिचारोण, 1८२०॥
| भवति तथा पयतितवं, णिरवेक्खबंधादिसु य लोगोवधातादिया दोसा भाणियबा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना
द्वितीयमुच्यते, तत्रेदं सूत्रW थूलगमुसावायं समणोवासओ पञ्चक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहा-कन्नालीए गवालीए
भोमालिए नासावहारे कूडसकिखज्जे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, जहा-सहस्सदाभक्खाणे रहस्सन्मक्खाणे सदारमंतभेए मोमुवएसे कृडलेहकरणे २॥
अस्य व्याख्या-मृपावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीत
१न भन्या जीविका वदा द्विपदो यं यमुक्षिपति उत्तारयति वा भारं एवं वागते, बलिवानां यथा स्वाभाविकादपि भारावूनः क्रियते, हलशकरे। वपि चेलायां मुञ्चति, अश्वहस्त्यादिवप्येष एवं विधिः, भक्तपानव्यवच्छेदो न कस्यापि कम्पः
R
तीवक्षुम्मा मृत, तथैवानथाप दोषाव (तस्मात्) परिहरेत् सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणे-अब तुभ्यं न दहामीति, शान्सिनिमित्तं वोपवासं कारयेत् , सर्वत्रापि यतमा यथा स्थूलमायातिप्रातस्याति चारो | न भवति तथा प्रयतितम्ब, निरपेक्षवधादिषु च लोकोपघातादयो दोषा भाषितम्या।।
दीप अनुक्रम
[६४]
॥८२०॥
JAMERamNE
haiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ स्थूल मृषावाद व्रतस्य वर्णनं क्रियते
~329~