________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
आवश्यकहारिभ- द्रीया
प्रत
॥८१९॥
- S
सूत्रांक [सू.१]
समुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणि समत्थो, जो य ४
प्रत्याख्या
नाध्य० वझो रण्णा आदिस्सति सो चुच्चति-एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उद्देऊण नमोऽथु णं अरहंताणं
|श्रावकत्रभणितु जदिहं निरावराधी तो मे देवता साणेज्झं देंतु, सागार भत्तं पञ्चक्खायितुं ओगाढो, देवदासापणेझेणं मगरपुट्ठी
ताधि० ठितो बहूणि उप्पलपउमाणि गेमिहत्तुत्तिण्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो-किं| ते वरं देमि?, तेण णिरुंभमाणेणवि पवजा चरिता पवइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'थूलगे'त्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचाराः 'जाणियबा' ज्ञपरिज्ञया न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र धर्म बन्धः-संयमन रज्जुदामनकादिभिहननं वधः ताडनं कसादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभार:प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्यारोपणमित्यर्थः, भक्त-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिः
कन
ERIES
दीप अनुक्रम
[६४]
८१९॥
समृणाला अस्पलपोपशोभिता, सा च मकरमाहेरवगाहा, नप ताभ्युत्पलादीनि कोऽप्युबेतुं समर्थः, यश्च वथ्यो राज्ञाऽऽदिश्यते स उच्यते-हतः पुष्करिणीतः पान्यानयेति, तदा क्षेम अस्थाय नमोऽस्तु बनयो भणिया यद्यहं निरपराधलदा मयं देवता सान्निध्य ददानु, साकारं भक्तं प्रत्याख्यायावगाः देवतासानिध्येन मकरपृष्ठिस्थितो बहून्युरपळपमानि गृहीत्वोत्तीर्णः, राज्ञा हटेन क्षामितः उपगूध, प्रतिपक्षनिग्रहं कृत्वा भणितः-किते वरं ददामि , तेन | निरुध्यमानेनापि प्रवज्या चीर्णा प्रअजितः, एते गुणाः प्राणातिपातविरमणे।
JAMERIEmiN
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~327