________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
प्रत
सूत्रांक
चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्म कहेंति, राया तूसति चाणकं पलोएति, ण य पसंसति ण देति. तेण चाणकभजा ओलग्गिठा,ताए सो करणि गाहितो, ताधे कथितेण भणितं तेण-सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणको भणति-कीस दिन्नं, राया भणइ-तुझेहिं पसंसितं, सो भणइ-ण मे पसंसितं, सबारंभपवित्ता कई लोग पत्तियाविंतित्ति !, पच्छा ठित्तो, केत्तिया परिसा तम्हा ण कायबा ।परपापण्डै:-अनन्तरोतस्वरूपैः सह संस्त्रवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयःसंवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभ कुलेष्वि'त्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाच णात् तक्रियादर्शनाच तस्यासकृदभ्यस्तावादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचार हेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं-सोरेसहगो पुवभणितो।एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानि- चाणुव्रतानि स्थूलपाणातिपातादिनिवृत्तिरूपाणि प्राक् लेशतः। सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि(ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाह
थूलगपाणाइवायं समणोवासओ पचक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ अ आरंभओ
दीप अनुक्रम [६३]
चधरान भिक्षुकाणां वृत्तिता, ते तमै धर्म कथयन्ति, राजा तुष्यति, चाणक्य प्रलोकयति, तान् न प्रशंसति न ददाति, वैश्वाणक्यभायों से चितुमारब्धा, तथा स करणि प्राहिता, तथा कवितेन भणितं तेन-सुभाषितमिति, राजा तदन्यच दचं, द्वितीयदिवसे चाणक्यो भणति-कथं दत्तं ?, राजा भणनि-युप्माभिः | प्रशंसितं, स भणति- मया प्रकासितं सारम्भमवृत्ताः कथं लोकं प्रत्याययन्ति ?, पश्चात् स्थितः, कियन्त इरमास्तम्मान कर्तण्या। २ सौराष्ट्रभावकः पूर्वभणितः
Jantaintin
ANDramom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अथ स्थूल प्राणातिपात व्रतस्य वर्णनं क्रियते
~324