________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
मा
प्रत सूत्रांक [सू.१]
आवश्यक- अ, तस्थ समणोवासओ संकप्पओ जायजीवाए पञ्चक्खाइ, नो आरंभओ, धूलगपाणाडवायवेरमणस्सामयाख्या
नाध्य. हारिभसमणोवासएक इमे पंच अइयारा जाणियचा, तंजहा-धंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए १३ (सूत्रं)
श्रावकत्रद्रीया अस्य व्याख्या-स्थूला:-द्वीन्द्रियादयः,स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धे, एतदपेक्षयकेन्द्रियाः (णां) सूक्ष्माधिग मेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः-इन्द्रियादयः तेषामतिपातः स्थूलप्राणातिपातः तं श्रमणोपासकः श्रा
ताधिक ॥८१८॥ INवक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरैद्धिविधःप्ररूपित
इत्यर्थः, 'तद्यथे खुदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाजातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः15 मांसास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति, आरम्भाजातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत(लवन)|| प्रकारस्तस्मिन् शचन्दणकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासका सङ्कल्पतो | यावजीवयापि प्रत्याख्याति, न तु यावज्जीवयव नियमत इति, 'नारम्भज'मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-II एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिना | सङ्कल्प्यव सचित्तपृथ्ब्यादिपरिभोगात , तेस्थ पाणातिपाते कज्जमाणे के दोसा? अकर्जते के गुणा 1, तत्थ दोसे उदाहरण | कोंकणगी, तस्स भजा मया, पुत्तो य से अस्थि, तस्स दारगस्स दाइयभएण दारियंण लभति, ताघे सो अन्नलक्खेण रमंती|Se१८
प्राणातिपाते क्रियमाणे के दोषाः १ अप्रियमाणे च के गुणाः, तत्र दोघे अदाहरणं कोणका, तस्य भार्या मृता, पुत्रश्च तस्य अति, तस्य दारकस्य दायादभवेन दारिकां न लभते, तदा सोऽम्पलक्ष्येण रममाणो
दीप अनुक्रम
[६४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~325