________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...',
प्रत
सूत्रांक
कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गभगता चेव अरई जणेति, गब्भपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंध न सहइ, रण्णा पुच्छियं-किमेयंति, कहियं दारियाए गंधो, गंतूण दिडा, भणति-एसेव पढमपुच्छति, गओ सेणिओ, पुबुदिडचुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा!, सामी भणइ-एएण कालेण वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ट संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्जासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवटिया जोवणत्था जाया, कोमुइवारे अम्मयाए समं आगया, अभओसेणिओ (य)पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं-णाममुद्दा हारिया, मग्गाहि, तेण मणुस्ता दारेहिं ठविया, एकेक माणुस्सं पलोएज नीणिज्जइ, सा
-RA
दीप अनुक्रम [६३]
1556
Re
कालं कृया राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतवारति जनयति, गर्भपातरपि च न पतति, जाता समयुज्झिता, सा गन्धेन तानं बासयति, |श्रेणिकश्च तेन प्रदेशेन निर्गति, स्वामिनो वन्दनाय, स स्कन्धावारतस्था गन्धं न सहते, राज्ञा पृष्टं-किमेतदिति ?, कथितं बारिकाया गन्धः, गत्या दृष्टा, भणति-एव प्रथमपूण्डेति, गतः श्रेणिका, पूर्वोदिऐ वृत्तान्ते कथिते भणति राजा-कैषा प्रत्यनुभविष्यति सुखं दुःखं वा', स्वामी भणति-एतेन कालेन बेदितं, सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावतच रममाणस्थ पृष्ठौ हंसोली करिष्यति तां जानीयाः, वन्दिरवा गतः, स चापहतो गन्धः कलपुत्रकेण सहता संवृद्धा च बीवनश्या जाता, कौमुदीचासरेऽम्बया सममागता, अभवः अणिय प्रच्छनौ कौमुदीवासरं प्रेक्षेते, तसा दारिकाया भनसरोंनाभ्युपपनो नाममुद्रा तस्या दशायां बनाति, अभयाव कवितं-नाममुना हारिता, मार्गय, तेन मनुष्पा हारि स्थापिताः, एकैको मनुष्षः प्रलोक्य निष्काश्यते, सा
4
JanEai
Panasonamom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~320