________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...],
་
ཀླུ ,
ཟླ
प्रत सूत्रांक
आवश्यक-४ादारिया दिहा चोरोत्ति गहिया, परिणीया य, अण्णया य वझुकेण रमंति, रायाणिज तेण पोत्तेण वाहेंति, इयरा पोतं प्रत्याख्या हारिभ- दादेति, सा विलग्गा, रण्णा सरियं, मुका य पवइया, एयं विउदुगुंछाफलं । परपापंडाना-सर्वज्ञपणीतपापण्डव्यतिरिक्तानां नाध्य द्रीया प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपापण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तम्-11
सम्यक्त्तवा
अधिकारः ॥८१६॥
"असीयसयं किरियाणं अकिरियवाईण होइ चुलसीती । अण्णाणिय सत्तही वेणइयाणं च बत्तीसं ॥१॥ गाहा", इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्धान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसंयं किरियाण'ति अशीत्युत्तरं शतं क्रियावादिनां, तब न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरा-IN माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रववन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्या-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा स्खेन रूपेण नित्यश्च कालतः, कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्व'मित्यादि, नियतिवादिनश्चतुर्थो विकल्पः,13
॥८१६॥ पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पश्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वा
दारिका रहा चौर इति गृहीता परिणीता च, अम्पादा च बानीया रमन्ते, रायतं पोतेन वाहयन्ति, इतराः पोतं ददति, सा विलशा, राज्ञा स्मृतं, मुक्का च प्रनजिता, एतत् विलुगुप्साफलं ।
अनुक्रम [६३]
JABERatinni
notorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~321