________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...],
प्रत
सूत्रांक
आवश्यक- पभाए घिप्पिहितित्ति, सोय भमंतोतं विज्जासाहयं पेच्छइ, तेण पुच्छिओ भणति-विज साहेमि, चोरोभणति-केण दिण्णा , हारिभ- सो भणति-सावगेण, चोरेण भणियं--इमं दवं गिण्हाहि, विज देहि, सो सड्डो वितिगिच्छति-सिज्झेजा न वत्ति, तेण नाध्य द्रीया दिण्णा, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिङमारद्धो, सिद्धा, इयरो सड्डो गहिओ, तेण सम्यक्त्वा
आगासगएण लोभो भेसिओ ताहे सो मुको, सहावं दोवि जाया, एवं निवित्तिगिच्छेण होयर्ष, अथवा विद्वज्जुगुप्सा, विद्वांसः। धिकारः ॥८१५||
3I-साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि-तेऽस्तानात्, प्रस्वेदजलक्तिन्नमलत्वात | दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गाक्षालनं कुर्वीरन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात् , एत्थे उदाहरणं-एको सहो पञ्चंते बसति, तस्स धूयाविवाहे कहवि साह्वो आगया, सा पिउणा, भणिया-पुत्तग! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साडूण जलगद्धो तीए अग्घाओ, चिंतेइअहो अणवजो भट्टारगेहिं धम्मो देसिओजइ फासुगण हाएजा, को दोसो होज्जा?, सा तस्स ठाणस्स अणालोइयपटिकता
प्रभाते गृहीप्यते इति, सच आम्बन सं विद्यासाधकं प्रेक्षते, तेन पृटो भति-विद्या साधयामि, पीरो भणति-केन दचा ', स भणति-आपकेण, धीरेण भणित-इदं वयं गृहाण विद्या देहि स भाडो विचिकित्सति सिध्येन वेति, तेन दत्ता, चीरभिस्तयति-भावका कीटिकाया अपि पार्य मेच्छति।। सत्यमेतत् , स साधयितुमारब्धः, हिर, इतरः बाही गृहीतः, तेनाकाशागतेन छोको भाषितः, सदा स मुका/बदावन्ती हायपि जाती, एवं नियचिकित्सेन ।
८१५|| भावतम्य । २ अनादाहरण एका आव: प्रखम्ते वसति, उस दहितविवाहे कथमपि साधका आगता, सावित्रा भणिता-पुषिके! प्रतिलम्भय साधन, सात मण्डितप्रसाधिता प्रतिलम्भवति, साधूनां जलगन्धलयामाता, चिन्तयति-अहरे अनवधो भारी देपितः यदि मासुकेन सायात को दोषो भवेत् , सा| तस्य स्थानस्याचालोचितमतिकान्ता
दीप अनुक्रम [६३]
REainme
SAIDrary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~319~