________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...],
25-2540
प्रत
R-50
सूत्रांक
खइयाणि, तेहिं सूलेण मओ, अमोण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणहो । चिकित्सा |मतिविभ्रमः, युक्त्यागमोपपत्रेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपःक्लेशायासस्य सिकताकणकवलनादेराय त्यां मम
| फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां, न चेयं शङ्कातो न भिद्यते | 18| इत्याशङ्कनीयं, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो | मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्पज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चौरोदाहरण-सावगो नंदीसरवरगमणं दिवगंधाण(त) देवसंघरिसेण मित्तस्स पुच्छणं बिजाए दाणं साहणं मसाणे चउपाय सिकगं, हेडा इंगाला खायरो य सूलो, अट्ठसयं वारा परिजवित्ता पाओ सिकगस्स छिज्जइ एवं वितिओ तइए चउत्थे य छिण्णे आगासेणं बच्चति, तेण विजा गहिया, | किण्हचउद्दसिरति साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिरब्भमाणो तत्थेव अतियओ, ताहे घेढेउं सुसाणे ठिया|
दीप अनुक्रम [६३]
A CCASEARC
खादितानि, तः शूरटेन मुता, भमास्येन वमनविरेचनानि कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः। २ चीरोदाहरणं श्रावको नन्दीधरवरम. | मनं देवसंघर्षण दिष्पगन्धा मित्रस्य पृच्छा विद्याया दानं साधनं श्मशाने चतुष्पादं सिककमधस्तादू अङ्गाराः खादिरा सम्भः अष्टशतं वारान् परिजज्य पाय:सिककप छेदाते एवं द्वितीयः तृवीये चतुयेंच डिसे आकाशेन गम्यते, तेन विद्या गृहीता, कृष्णपुर्वशी रात्री साधयति माने, चौरक्ष नगरारक्षक रुभ्यमानस्तत्रैवातिगतस्तदा चेष्टयित्वा श्मशानं (ते) स्थिताः
JanEaintin
phorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~318~