________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
प्रत सूत्रांक
हारिभ- 1 द्रीया
॥६७१॥
[सू.]
| 'सेणि ओ पुच्छिओ-भभा, ताहे राया भणइ सेणियं-एस ते तत्थ सारो भंभित्ति , सेणिओ भण-आम, सो य रणो प्रतिक्र| अञ्चतपिओ, तेण से णामं कर्य-भभिसारोत्ति, सो रणो पिओ लक्खणजुत्तोत्ति, मा अप्णेहिं मारिजिहित्ति न किंचिवि
मणाध्य |देइ, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दडण अधितिं करेति, सो तओ निष्फिडिओ वेण्णायई गओ,
संयोगशि
क्षायां वज्रजहा नमोकारे-अचियत्त भोगऽदाणं निग्गम विष्णायडे य कासवए । लाभ घरनयण ननुग धूया सुस्सूसिया दिण्णाशा
खाम्युदः पेसण आपुच्छणया पंडरकुडुत्ति गमणमभिसेओ । दोहल णाम णिरुत्ती कहं पिया मेत्ति रायगिहे ॥२॥ आगमणऽमच्चमग्गण खुडग छगणे य कस्स तं ? तुझं । कहणं माऊआणण विभूसणा वारणा माऊ ॥३॥ तं च सेणियं उजेणिओ पज्जोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेइ, अभओ भणइ-मा संकह, नासेमि से वायंति, तेण खंधावारणिवेस जाणपण भूमीगया दिणारा लोहसंघाडएसु निक्खाया दंडवासस्थाणेसु, सो आगो रोहद, जुझिया कवि दिवसे,
मेणिक पृष्टः-भम्भा, तदा राजा भणति श्रेणिक-एष ते सारो भन्भेति !, श्रेणिको भणति-ओम्, सपा राशोऽस्यन्तप्रियः, तेन तस्य नाम कृतंभम्मसार इति, स राज्ञः प्रियो क्षणयुक्त इति, मा अन्धमारी ति न लिजिदपि ददाति, शेषाः कुमारा भटसमूहेन निर्गच्छन्ति, श्रेणिकस्तान् दृष्ट्वाऽपति करोति, स ततः निर्गतो पेनात गता, यथा नमस्कारे-अप्रीति गादानं निगमो बेनातरे च लेखहारः । लामो गृहमयनं गला दुहिता शुभूपिका दना ॥१॥ |प्रेषणं आपृच्छा पाण्डरकुडवा इति गमनमभिषेक: । दोहदा नाम निरुक्तिः पिता मे इति राजगृहे ॥२॥ आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्पद वं? तब । कथनं मातुरानयनं विभूषणं वारणं मातुः ॥ ३॥ तं च श्रेणिक मायिनीतः प्रयोतो रोधक आयाति, स चोदितः, श्रेणिको बिभेति, अभयो भणति
॥६७१॥ मा शङ्कवं, नाशयामि तस्य वादमि ति, तेन रुन्धावारनिवेशज्ञायकेन भूमिगता दीनारा लोहनाटकेषु निखाता दण्डावासस्थानेषु, स आगतो रुणद्धि, योधिताः कतिचिदिवसान्,
RECXXX
दीप अनुक्रम [२६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~32