________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत
सूत्रांक
कालेण तस्स वत्थूणि खीणाणि, पुणोवि वत्थु मग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगमि रणे अच्छइ, न।। तीरइ अन्नेहिं वसहेहिं पराजिणिउं, तत्थ उसमपुरं निवेसियं, पुणरवि कालेण उच्छन्नं, पुणोवि मग्गति, कुसथंबो दिहो अतीवपमाणाकितिविसिहो, तरथ कुसग्गपुरं जायं, तमि य काले पसेणई राया, तं च णयरं पुणो २ अग्गिणा डज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइ-जस्स घरे अग्गी उद्देइ सो णगराओ निच्छुब्भइ, तत्थ महाणसियाण पमाएण रण्णो चेव घराओ अग्गी उहिओ, ते सच्चपइण्णा रायाणो-जइ अप्पगं ण सासयामि तो कई अन्नंति निग्गओ जयराओ, तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया वाणियगाय तत्थ वच्चंति भणति-कहिं बच्चही, आह-रायगिहंति, कओएह ? रायगिहाओ, एवं णयरं रायगिहं जायं, जया य राइणो गिहे अग्गी उडिओ तओ कुमाराजं जस्स पियं आसो हत्थी वा तं तेण णीणिए सेणिएण भंभा णीणिया, राया पुच्छइ-केण किं णीणियंति !, अण्णो भणइ-मए हत्थी आसो एवमाइ,
[सू.]
र
%
AASANAMATKARISADCChe
-
6
C0-
दीप अनुक्रम [२६]
कालेन तस्व वस्तूनि क्षीणानि, पुनरपि वास्तु मार्गयति, तत्रैको वृषभोमयः प्रारब्ध एकस्मितारण्ये तिएति, न शक्यतेऽन्फवृषभैः पराजेतुं, तत्र वृषभपुर निवेशितं, पुनरपि कालेनोच्छिन्न, पुनरपि मार्गबन्ति, कुशस्तम्बो रोऽतीवप्रमाणाकृतिविशिष्टः, तब कुशाप्रपुरं जातं, तमिश्च काले प्रसेनजित् राजा, वच नगरं पुनः २ अग्निना दाते, तदा होकभवजनन निमिछ घोषयति-यस्थ गृहेऽभिरुतिष्ठति स नगरात् निष्काश्यते, तत्र महानसिकानां प्रमादेन राज्ञ एवं गृहात अग्निरुस्थितः, ते सत्यप्रतिज्ञा राजानः-बधात्मानं न शामि तदा कथमन्यमिति निर्गतो नगरात्, तस्मात् गन्यूतमात्रे स्थितः, सदा दण्डिकभटभोजिका चणिजश्व तत्र प्रजन्तः भणन्ति-कवजय, भाइ राजगृहमिति, कुन भाषाथ , राजगृहात, एवं नगरे राजगृहं जातं, यदाच राज्ञो गृहेऽग्निरुस्थितस्ततः कुमारा यमस्य प्रियमवो हसी वा सत्तेन निष्काशिते श्रेणिकेन दा नीता, राजा पृच्छति-केन किं भीतमिति, अन्यो भवति-यथा इसी अश्वः एवमादिः
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~31