________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
-
प्रत
-
सूत्रांक
पच्छा अभओ लोह देइ, जहा तव दंडिया सधे सेणिएण भिण्णा णास माऽपिहिसि, अहव ण पञ्चओ अमुगस्स दंडस्सा है। अमुर्ग पएस खणह, तेण खयं, दिहो, नहो य, पच्छा सेणिएण बलं विलोलियं, ते य रायाणो सबे पकहिंति-न एयरस कारी अम्हे, अभएण एसा माया कया, तेण पत्तीयं । अण्णया सो अत्थाणीए भणइ-सो मम नत्थि ? जो तं आणेज,५ अण्णया एगा गणिया भणइ-अहं आणेमि, नवरं मम वितिजिगा दिजंतु, दिण्णाओ से सत्त वितिजिगाओ जाओ से रुच्चंति मज्झिमवयाओ, मणुस्सावि थेरा, तेहिं समं पचहणेसु बहुएण य भत्तपाणेण य पुर्व व संजइमूले कवडसहत्तणं गहेऊण गयाओ, अन्नेसु य गामणयरेसु जत्थ संजया सड्डा य तहिं २ अइंतिओ सुहृयरं बहुसुयाओ जायाओ, रायगिहं| गयाओ, बाहिं उजाणे ठियाउ चेइयाणि बंदंतीउ घरचेइयपरिवाडीए अभयघरमइगयाओ निसीहियत्ति, अभओ दणं उम्मुकभूसणाउ उडिओ सागयं निसीहियापत्तिः, चेइयाणि दरिसियाणि वंदियाणि य, अभयं वंदिऊण निविट्ठाओ,
--
[सू.]
VXXX-RE-%-5
दीप अनुक्रम [२६]
-
पवादभयो लेख वदाति, यथा तव दण्डिकाः सर्वे श्रेणिकेम भेदिता नश्य माऽर्येथाः, अथ च न प्रत्ययोऽमुकस्य दण्डिकखामुकं प्रदेश खन, तेन | हैसास, दृष्टो, नष्टचा, पमाणिवेन पर विलोलितं, ते च राजानः सर्वे प्रकथयन्ति-मैतख कत्तीरो वयं, अभयेनेचा भाया कृता, तेन प्रस्थापितं । अम्बदास
आस्थाच्या भगति-स मम नास्ति? यस्तमानयेत, अन्यदेका गणिका भाति-महमानयामि, नवरं मम साहारियका दीपम्ता, दत्तास्तथाः सप्त बैतीयिका यास्तस्यै रोचन्ते मध्यवयसः, मनुष्या अपि स्थविराः, तैः समं प्रवहणेषु च बहुकेन भकपानेन च पूर्वमेव संयतीमूले कपटश्नाद्धर्व गृहीत्वा गताः, अन्येषु च ग्रामनगरेषु : यत्र संयताः श्राद्वान तालिगम्यः सुष्टुतरं बहुश्रुता जाता, राजगृहं गताः, बहिरुयाने स्थितात्रैत्यानि वन्दमाना गृहचैत्यपरिपापाऽभयगृहमतिगता नैषेचिकीति (मणितपस्या), अभयो ष्टोन्मुकभूषणा उत्थितः स्वागतं भषेधिकीनामिति, चैत्यानि दर्शितानि पन्दितानि च मभयं पन्दिरमा निविष्टा,
-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~33~