________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...],
आवश्यक- हारिभ- द्रीया
प्रत
॥८१३॥
सुत्राक
-2-3
अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेदिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोक्कार करेंतो कालगओ देवो।
प्रत्याख्या
नाध्य० माणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सहाण ओहावणा, आयरियाण
सम्यक्त्तवाआगमणं, कर्ण च, तेहिं भणिय-जाह अग्गहत्थं गिहिऊण भणह-नमो अरहताणंति, बुज्झ गुज्झगा २, तेहिं गंतूणी
धिकारः भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ-जहा नस्थि एत्थ धम्मो तम्हा परिहरेजा ॥ | अत्राह-इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति?, उच्यते, तेषां तद्भक्तानांच मिथ्यात्वस्थिरीकरणं, धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं"सेबेहिपि जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणहा दाणं न कहिंचि पडिसिद्धं ॥१॥" तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविब्रजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते'संमत्तस्स समणोवासएण'मित्यादि सूत्र, अस्य व्याख्या 'सम्यक्त्वस्य प्रागनिरूपितस्वरूपस्य श्रमणोपासकेन-श्रावकेण 'एते' वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परिअन्यदा तस्यातीसारो जातः, स चीवरैर्वेष्टितौरनुकम्पबा, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना तथनिकशरीर
॥८१३॥ | प्रेक्षते, सदा सभूषणेन हस्तेन परिवेषयत्ति, श्राद्धानामपभ्राजमा, आचार्याणामागमनं, कपनं च, तैर्भणितं-याताप्रहसं गृहीत्वा भगत-नमोऽहंगा इति, बुध्यस्व गुलक!२, तैर्गला भणितः संपदो वंदित्वा लोकाव कथयति-यथा नास्त्यत्र धर्मलम्मात्परिहरेत् ॥२॥ सर्वैरपि जिनैर्जितदुर्जपरागहेपमोहैः । सवानुकम्पना दानं न कुत्रापि प्रतिषिद्धम् ॥1॥
C
दीप अनुक्रम [६३]
% A
4
*
Jamtarai
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~315