________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...],
प्रत
सूत्रांक
याणिं सम्भावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ जुयगं घरं करेइ, अण्णया| तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति-अज्ज एक्कसि वञ्चाहि, सो गओ, भिक्खुएहिं विज्ञाए मंतिऊण काफलं दिण्णं, ताए वाणमंतीरए अहिडिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासा णि|
सयणो य आरद्धो सजेज, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिग्णो, सा| दवाणमंतरी नहा, साभाविओ जाओ पुच्छइ कहं वत्ति , कहिए पडिसेहेति, अण्णे भणंति-तीए मयणमिजाए
वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणा विवंचिउत्ति, तं किर फासुगं साहूणं दिण्णं,
एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेजा। वित्तीकतारेणं देजा, सोरहो सडओ उज्जेणि वच्चइ दुकाले तच्चपिणदिएहिं सम, तस्स पत्थयणं, खीणं भिकूखुएहिं भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्ति, तेण पडिवणं,
दीप अनुक्रम [६३]
-
इदानी सजावत्रावकः, भापका साधन पृच्छति, सैः कधित, तदा वत्ता दुहिता, स श्रावकः पृथगृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, ती भणता-अकया भागठ, सगतः, मिर्षियषा मन्त्रयित्वा फलं दत्त, तया पतविधिष्ठितो गृहं गतः तो भाबक हितर भणति-भिक्षुकेभ्यो
भक्तं ददः, सा नेच्छति, दासाः स्वमा आरब्धः सज्जयितुं, श्राविकाचार्यान् गत्वा कथयति, नैः योगप्रतिभेदो दत्तः, स ती पानीयेन दत्तः, सा प्यन्तरी Xना , स्वाभाविको जातः पूछति-क वेति', कथिते प्रतिषेधति, अन्ये भणम्ति-तया मदनबीजेन पमिता, स ततः स्वाभाविको जातो, भणति-मातापितू
उलेन मनाए विवादित इति, तकिल प्रामुकं साधुभ्यो दनं, ईशा कियन्त आचार्या भविष्यन्ति तस्मात् परिहरेत् । वृत्तिकाम्तारण दद्यात् , सौराष्ट्रः आयक उजयिनी अजति दुष्काले तचनिकैः सम, तस्य पध्यदनं क्षीण, भिक्षुर्भग्यते-अस्मदीयं वह पध्वदनं तहि तुभ्यमपि दीयते इति, तेज प्रतिपन्न,
-
-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~3144