________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...',
प्रत
णाम विशेषा इत्यर्थः, थैः सम्यक्त्वमतिचरति, ज्ञातव्याः परिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथे'लत्युदाहरणप्रदर्शनार्थी, शङ्का काला विचिकित्सा परपापण्डप्रशंसा परपापण्डसंस्तवश्चेति, तत्र शङ्कन शङ्का, भगवदर्हत्
प्रणीतेषु पदार्थेषु धमोस्तिकायादिष्वत्यन्तगहनेषु मतिदोल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेयं स्यात् नैव-12 समिति, संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसयेयप्रदे-18
शात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात् , तत्र संशयो मिथ्यात्वमेव, यदाह-"पवमक्खरं च एकं जो न रोएइ सुत्तनिदिठं । सेस रोयंतोवि हु मिच्छद्दिडी मुणेयबो ॥१॥" तथा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नःप्रमाणं जिनाज्ञा च(जिनाभिहितं)॥१शा एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत्संचादिहेतुर्भवगतीनाम् ॥२॥" तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात् , तदन्यपदार्थवत् , मतिदौर्बल्यादिदोषातु कात्न सकलपदार्थस्वभावावधारणम शक्यं छद्मस्थेन, यदाह-"न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ॥१॥" इह चोदाहरणं-जो संकं करेइ सो विणस्तति, जहा सो पेज्जायओ, पेजाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए
पदमक्षरं चैकं यो न रोषयति सूयनिर्विष्टम् । शेपं रोचयन्नपि मिष्याटिशांतम्यः ॥ १॥२यः श करोति स विनश्यति वथा स पेयापायी, पेयायो माषा ये परिभृमन्यमानास्ते क्षिप्ताः, अन्धकारे
-599%89%E5%9564640
सूत्रांक
दीप अनुक्रम [६३]
6
JamEaja
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~316