________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं I [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
प्रत
सूत्रांक
[सू.]
दीप अनुक्रम
आवश्यक- छभंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छ २, मेलिया छत्तीस, एते य थूलगाद- प्रत्याख्या हारिभ- त्तादाणपढमघरममुंचमाणेण लद्धा, वितियाइसुवि घरेसु पत्तेयं २ छत्तीसं २, मेलिया दोसया सोलसुत्तरा, एते थूलगमुसा
नाध्य० द्रीया
श्रावकत्रवायपढमघरगममुंचमाणेण लद्धा, वितियाइसुवि पत्तेयं दो दो सया सोलसुत्तरा, सचेवि मिलिया दुवालस सयां छणज्या,
तभङ्गाः ८१०॥ एए यमूलाओ आरम्भ सवेवि दो सहस्सा पंचसया वाणउया, दुवालससया छण्णउया ३, मिलिया छसहस्सा चत्तारि सया
असीया, ततश्च यदुक्तं प्राक् 'चनसंजोगाण पुण चउसद्धिसयाणऽसीयाणि'त्ति, इयाणि पंचगचारणिया, तत्थ थूलगपाणाइवार्य थूलगमुसावार्य धूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १ पाणातिवायाति २-३ धूलगपरि
गह दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं २ छ छ, ६ मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं २ छत्तीसं २, मिलिया दो सया दासोलसुत्तरा, एए य धूलगभुसावायपढमघरगममुंचमाणेण लद्धा, वितियाइसुवि पत्तेयं २ दो सया सोलमुत्तरा २, मेलिया
दुवालस सया छन्नज्या, एए य थूलगपाणातिवायपढमघरममुंचमाणेग लद्धा, वितियाइसुवि पत्तेयं २ दुवालस सया छपणउया, सवेषि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् 'सत्ततरीसयाई छसत्तराई तु पंचसंजोए' एतद् भावितं, 'उत्तरगुणअविरयमेलियाण जाणाहि सबग्ग ति उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिवी बितिओ,
G८१०॥ एएहिं मेलियाण ससि पुषभणियाण भेयाण जाणाहि सबग्ग इमं जातं, परूवर्ण पडुच्च तं पुण इम-तोलस चेवेत्यादि |
[६२..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~309~