________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...',
प्रत
सूत्रांक
गाथा भाविताऽधैवेत्यभिहितमानुपङ्गिक, प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह
तत्व समणोवासओ पुवामेव मिच्छताओ पडिकमइ, संमत्तं उघसंपज्जा, नो से कप्पद अजप्पभिई अन्नउत्धिए घा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नम
सित्तए चा पुब्धि अणालत्तएणं आलवित्तए चा संलवित्तए वा तेसिं असणं चा पाणं वा खाइम वा 18 साइमं वा दाउं वा अणुप्पयाउं बा, नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं
गुरुनिग्गहेणं वित्तीकतारेणं, से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियच्या न समायरिपब्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे (सूत्रम् ॥
अस्य व्याख्या-श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन मिथ्यात्वातू-तत्त्वार्थानद्धानरूपात् प्रतिक्रामति-निवत्तते, न तन्निवृत्तिमात्रमत्राभिप्रेतं, किं तर्हि १, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप-सामीप्येन प्रतिपद्यते, सम्यक्त्वमुपसम्पन्नस्य सतः न 'से' तस्य 'कल्पते' युज्यते अद्यप्रभृति। सम्यक्त्वप्रतिपत्तिकालादारभ्य, किंन कल्पते ?-अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन अभ्यतीर्थिकदेवतानि
दीप अनुक्रम [६३]
बा.३१
JaimEairam
LLMiDaram
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | सम्यक्त्व-प्रतिज्ञाया: सूत्र एवं विवेचनं
~310~