________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं I [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
प्रत
सूत्रांक
दीप अनुक्रम
विषालस, एते' य धूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुकि पत्तेयं दुवालस २, सोषि मेलिया पाव-12 तरि, एते उ थूलगमुसाबायपढमघरममुंचमाणेण लद्धा, वितिधासुवि पत्तेयं बावत्तरि २, सवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लह्वा, वितियादिसुषि पत्तेयं चत्तारि २ सया बत्तीसा, सबेवि। मेलिया दो सहस्सा पंच सया बाणउया, इदाणि अण्णो विगप्पो-थूलगपाणाइवायं धूलगमुसावायं धूलगमेहुणं थूलगपरिग्गहं च पञ्चकुलाति दुविहं दुबिहेण २, एवं पुवकमेण छन्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छछ सवे मेलिया छत्तीस, पते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीस २, सवेवि मेलियां दो सया सोलसुत्तरा, पए धूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ दो २ सया सोलसुत्तरा, सबेवि मेलिया दुवालस सया छन्नउया, इयाणि अण्णो विगप्पो-थूलगपाणाइवायं थूलगअदत्तादाणं धूलगमेहुणं धूलगपरिग्गहं च पचक्खाति दुविहंतिविहेण १, धूलगपाणातिवातं धूलगादत्तादाणं धूलगमेहुणं २-३ धूलगप-।
रिग्गहं च पुण दुविहंदुबिहेण २, एवं पुबक्कमेण छभंगा, एते य धूलगमेहुणस्स पढमघरममुचमाणेण लद्धा, वितियादिसुवि, दछ २, मेलिया छत्तीसं, एते य धूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीसं २, सोऽवि मेलिया
दोसया सोलमुत्सरा, एतेय धूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं दो दो सया मोलसुत्तरा, सोऽवि मेलिया दुवालस सया छण्णउया, इदाणिमष्णो विगप्पो-थूलगमुसावायं थूलगादत्तादाणं धूलगमेहुणं थूलगपरि: ग्गहं च पञ्चक्खाति दुविहंतिविहेणं १ थूलगमुसावायाति २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण २, एवं पुषकमेण 31
[६२..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~308~