________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं I [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
प्रत सूत्रांक
आवश्यक- एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं दुवालस २, सवेऽवि मेलिया बावत्तरि, एते य प्रत्याख्या हारिभ- धूलगमुसापायपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं बावत्तरि २, सवेवि मेलिया चत्तारि सया बत्तीसा, एवं नाध्य द्रीया साथूलगमुसाबाओ तिगसंजोएण धूलगादत्तादाणेण सह चारिओ इयाणिं थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं 4|| |श्रावकत्र
तभङ्गाः ॥८०९॥
थूलगमेहुर्ण थूलगपरिग्गहं च पञ्चक्खाति दुविहंतिविहेण १थूलगमुसावायं धूलगमेहुणं २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण
२एवं पुक्षकमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुषि पत्तेयं रछ २ हवंति, सवेऽवि मेलिदिया छत्तीसं, एते याथूलगमुसावादपढमघरगमच्चमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २ हवंति, सधेऽवि मेलिया दोस-18
या सोलसुत्तरा, चारिओ तिगसंजोएण थूलगमुसाबाओ, इयाणि थूलगादत्तादाणादि चिंतिजइ, तत्थ थूलगादत्तादाण मेहुणं परिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १थूलगादत्तादाणं थूलगमेहुणं २-३ थूलगपरिग्गह पुण दुविहंदुविहेण २,एवं पुषकमेण छभंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २,सबेऽवि मेलिया छत्तीस, एते यथूलगादत्तादाणपढमघरगममुचमाणेण लद्धा, वितियाइसु पत्तेयं छत्तीसं २,सधेऽवि मेलिया दोसया सोलसुत्तरा, पते य मूलाओ आरम्भ सोऽविअडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया सोलसुसरा दो सया, एए सवेऽवि मेलिया इगवीससयाई साई भंगाणं भवंति, ततश्च यदुक्तं प्रारतिगसंजोगाण दसण्ह भंगसया एकवीसई सहा तदेतद्भावित, इयाणि ८०९॥ चसकचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं धूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहंतिविहेण १थूलमपाणातिवायाइ २-३ थूलगमेहुणं पुण दुविहंदुविहेण २, एवं युवकमेण छब्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया
दीप अनुक्रम
[६२..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~307~