________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं I [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
प्रत
सूत्रांक
दीप अनुक्रम
अठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं वीयादिसुवि पत्तेयं २ अट्ठारस २ हवंति, सवि मेलिया अहत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पसेयं २ अइत्तरं २ सयं हवंति, एए य सबेवि | मिलिया छ सयाणि अडयालाणि, एवं थूलगपाणातिवाओ तिगसंजोएण थूलगमुसावारण सह चारिओ, एवं अदत्तादाणेण सह चारिज्जति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवायं थूलगादत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुषकमेण छब्भंगा, एवं धूलगपरिग्गहेणवि छ मेलिया | |दुवालस, एते य अदत्तादाणपढमघरगममुचमाणेण लद्धा, एवं बीयाइसुधि पत्तेयं २ दुवालस २, सबेवि मेलिया पावत्तरिं|| हवंति, एते य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते वितियाइसुवि पत्तेयं बावत्सरि २, सवेऽवि मिलिया चत्तारि | सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इंयाणि धूलमेहुणेण परिग्ग
हेण सह चारिजइ, तत्थ थूलगपाणाइवायं धूलगमेहुणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २-३ परिग्गडं दुविहं दुविदहेण २ एवं पुषकमेण छन्भंगा, एए उथूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ छ,सवेऽपि मेलिया
छत्तीस, एते य थूलगपाणातिवायपदमपरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं छत्तीस, सबेवि मेलिया सोलमुत्तरा दोस-1 या। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहुणेण सह चारिओ, चारिओ यतिगसंजोएणे पाणातिवाओ, इदाणिं मुसाबाओ चितिजइ, तत्थ धूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहं तिविहेण १ थूलगमुसावायं धूलगा-15 दत्तादाण २-३ धूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुबक्कमेण छन्भंगा, एवं धूलगपरिग्गहेणवि छ, मेलिया दुवालस,
[६२..]
50+
Grorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~306~