________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं I [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
प्रत
श्रायकत्रतभङ्गाः
सूत्रांक
[सू.]
वायाइ चिंतिजइ-तत्थ थूलगमुसावायं थूलगअदत्तादाणं पच्चक्खाति दुविहं तिविहेणं १ थूलगमुसावायं दुविहं तिविहेण प्रत्याख्या हारिभ
नाध्यक अदत्तादाणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा नायवा, एवं मेहुणपरिग्गहेसु पत्तयं पत्तेयं छ २, सबेवि मिलिया 4 द्रीया
टिअट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरेसुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए 1८०८॥
सवेवि मेलिया अट्टत्तरं सयंति, चारिओ धूलगमुसाबाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं| थूलगमेहुणं वा पञ्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुण दुविई दुविहेण २-२ एवं पुषकमेण छब्भंगा नायवा, एवं थूलगपरिग्गहेणवि छभंगा, मेलिया वारस, एए य धूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं | बितियाइसुषि पत्तेयं छ २ हवंति, एते सबेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं धूलगमे
थुणादि चिंतिजति, तत्थ थूलगमेहुणं धूलगपरिगहं च पञ्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह & पुण दुविधं दुविधेण २ एवं पुषकमेण छन्भंगा, एते थूलगमेधुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २
छ २ हवंति, सबेवि मेलिया छत्तीसं, एते य मूलाओ आरम्भ सबेवि चोतालसयं अछुत्तरसयं बावत्तरि छत्तीसं मेलिता द्र तिणि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सठ्ठा सता होति'त्ति तदेतद् भावितं, इदाणिं तिगचारणीयाए थूलगपाणातिवातं थूलगमुसावायं 0लगादत्तादाणं पञ्चखाति दुविधं तिविधेण १ थूलग-IN
||८०८॥ पाणातिवातं थूलगमुसावादं २-३ थूलगादत्तादाणं पुण दुविधं दुविधेण २ थूलगपाणातिवायं धूलगमुसावायं २-३|| धूलगादत्तादाणं पुण दुविहं एगविहेणं ३ एवं पुवकमेण छन्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं २ छ २, सवेवि मेलिया
दीप अनुक्रम [६२..]
arorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~305