________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं I [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४]
प्रत
सूत्रांक
सू.]
संजोगाण बसण्ह भंग सयं इकषीसई सट्ठा । उसंजोगाण पुणो चउसहिसयाणिऽसीयाणि ॥२॥ सत्नुत्तरि सयाई छसत्तराइं च पंच संजोए । उत्सरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥३॥ सोलस चेव सहस्सा अट्ठसया चेव होति अहहिया । एसो उचासगाणं वयगहणविही समासेणं ॥४॥(प्र०)
व्याख्या---एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र तावदियं स्थापना, प्रा०म० अ०० | ५० थूलगपाणातिवातं पञ्चक्खाइ दुविहं तिविहेण १ दुविहं दुविहेणं २ दुविहं एकविहेणं ३ एग
|विहं तिविहेणं ४ एगविहं दुविहेण ५ एगविहं एगविहेण ६, एवं धूलगमुसाधायअदत्तादाण| मेहुणपरिग्गहेसु, एकेके छभेदा, एए सबेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक 'वयएकगसंजोगाण होती पंचण्ह तीसई भंग'त्ति तद् भाषितं, इयाणि दुगचारणिया-थूलगपाणाइ-1
वायं थूलगमुसावायं पञ्चक्खाति दुविहंतिविहेण १थूलगपाणाइवाय दुविहंतिविहेण धूलगमुसा
१२२ वायं पुण दुविहं दुविहेण २ धूलगपाणाइवायं २-३ धूलगमुसावायं पुण दुविहं एगविहेण ३ शशशशश११।११।१] थूलगपाणाइवायं २-३ थूलगमुसाबार्य पुण एगविहंतिविहेण ४ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहं दुविहेण ५ थूलगपाणातिवायं २-३ थूलगमुसावायं पुण एगविहंएगविहेण ६, एवं धूलगअदत्तादाणमेहुणपरिग्गहेसु एकेके छम्भंगा, सबेवि मिलिया चउबीस, एए य धूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं वितियादिपरएसु पत्तेयं चउबीस हवंति, एए य सदेवि मिलिया चोयालं सर्य, चालिओ धूलगपाणाइवाओ, इयाणि धूलगमुसा
दीप अनुक्रम [६२..]
Finatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~304