________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / [गाथा-], नियुक्ति: [१५५५...] भाष्यं [२४३], प्रक्षेप [१]
प्रत
सूत्रांक
यादयः तथा चोक्तम्-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उछासनिश्वासमथान्यदायुः । प्राणा दशैते भगवनिरुका, एषां ।
वियोगीकरणं तु हिंसा ॥१॥" तेषां वधः प्राणवधो [न] जीववधस्तस्मिन् , मृषा वदनं मृषावादस्तस्मिन्, असदभिधान | दात्यर्थः, 'अदत्तति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'मेहुण'त्ति मैथुने अग्रह्मसेवने यदुक्तं भवति. 'परिभागहे चेव'त्ति परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां-साधूनां मुलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतन्या:
अनुसरणीयाः, इयमत्र भावना-श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविधीन्ति न करेति न कारवेइ |३ करतंपि अण्णं णाणुजाणेति, 'तिविहं'ति मणेणं वायाए कापणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ २४३ ॥ इत्थं | तायदुपदर्शितं सर्वमूलगुणप्रत्याख्यान, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च धावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौषतः प्रतिपिपादयिषुराहसावयधम्मस्स विहिं बुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाई पावंति ॥ १५५६ ॥ साभिग्गहा या निरभिग्गहा य ओहेण सावधा दुविहा। ते पुण विभजमाणा अट्टविहाहुँति नायव्वा ॥ १५५७॥ दुविहतिविहेण पढमो दुविहं दुविहेण वीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ १५५८ ॥ एगविहं दुविहेणं इकिकविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अहमओ ॥ १५५९।।
पणय चकच तिगं दुगं च एगं च गिण्हा वयाई। अहवाऽवि उत्तरगुणे अहवाऽवि नगिहई किंचि ॥ १५६०॥ || निस्संकियनिफेखिय लिब्वितिगिच्छा अमूढदिट्टी य । वीरवयणमि एए बत्तीसं सावया भणिया ॥१५६१ ॥
140-50
--
दीप अनुक्रम
[६२..]
CRACHANA
मा०1३५
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~298~