________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं ] / [गाथा-], नियुक्ति: [१५६१] भाष्यं [२४३...],
आवश्यक हारिंभद्रीया
प्रत सूत्रांक
सू.]
दीप अनुक्रम
व्याख्या-तत्राभ्युपेलसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवस यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी प्रत्याख्या शृणोतीति श्रावक इति, उक्त च-"यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक नाध्य उच्यते ॥१॥" श्रावकाणां धर्मः २ तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ?-धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धि
श्रावकत्र
तभङ्गाः तीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्त्वा सुविहिता गृहिणोऽपि सुखान्यहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः॥१५५६॥3
तत्र-'साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहा:-प्रतिज्ञाविशेषाः सह अभिग्रहवर्तन्त इति साभिग्रहाल दाते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वकं देशमूलगुणोत्तरगुणेषु सर्वेष्वेकर्मिश्च (स्मिन) वा भवन्त्येव तेषामभिग्रहः,
निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, | इत्थं ओधेन-सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इति गाथार्थः॥१५५७॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह-'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविध मिति कृतकारितं 'त्रिविधेनेति मनसा वाचा कायनेति, एतदुक्तं भवति-स्थूल-४ प्राणातिपातं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रह-I ||८०५॥
सभावात्, तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गा, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रबजितयोरभे-12 है दापत्तेरिति भावना, अबाह-ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोकत्वादन-8
वद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति ?, उच्यते, तस्य विशेषविषयत्वात् , तथाहि-किल यः प्रविजिपुरेव प्रतिमा
[६२..]
JAMERuratinAR
Batorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: श्रावकव्रतस्य भेदा: उच्यते
~299