________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं ] / [गाथा-], नियुक्ति: [१५५५...] भाष्यं [२४३], प्रक्षेप [१]
प्रत सूत्रांक
[सू.]
दीप अनुक्रम [६२..]
आवश्यक- नोसुत'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुबमेव नोपुवं' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्या- प्रत्याख्या हारिभ ख्यानं नोपूर्वश्रुतप्रत्याख्यानं च, 'पुषसुय नवमपुर्व' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्व, 'नोपुषसुयं इमं चेव' नोपूर्वश्रुतप्रत्या- नाध्य. दीया
ख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्ववाद्यमिति गाथार्थः 4॥२४१॥ अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-'नोसुयपञ्चक्खाणं' गाहा 'णोसुयपञ्चक्खाणं'ति श्रुतप्रत्याख्यानं न
नभेदाः ॥८०४॥
* भवतीति नोश्रुतप्रत्याख्यान, 'मूलगुणे चेव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः २ त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्तते, उत्तरभूता गुणाः २ त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'सर्व देस'ति मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यान देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पशाणुव्रतानि, इदं चोपलक्षणं वर्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैव-सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुण
प्रत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टादू वश्यामा, देशोत्तरगुणप्रत्याटि.ख्यानं सप्तविध-त्रीणि गुणवतानि चत्वारि शिक्षाब्रतानि, एतान्यप्यूर्व वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो! द्विविध-'इत्तरियमावकहियं च' तत्रेवर-साधूनां किश्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाप्रतानि, याव-12 कधिकं तु नियन्त्रितं, यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणवतानीति गाथार्थ
८०४॥ ॥ २४२ ॥ साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदर्शयन्नाह-'पाणिवहमुसावाए' गाहा, प्राणा-इन्द्रि
8454546456
JAmEatinine
Ghorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~297