________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / [गाथा-], नियुक्ति: [१५५५...] भाष्यं [२४३], प्रक्षेप [१]
SOC
प्रत
सूत्रांक
%
भत्तं दिजति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तै गहियं, मंस नेच्छति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरही, ते भणंति जावज्जीवाए कत्तिउत्ति, किं वा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहति, पच्छा संबुद्धा पवतिया, एवं तीसे दबपञ्चक्खाणं, पच्छा भावपञ्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथाई, अदित्साप्रत्याख्याने 'बंभणसमणा अदिच्छ'त्ति हे ब्राह्मण हे श्रमण अदित्सेति-न मेदातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ २३९ ।। अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह-'अमुगं दिजउ मसंगाहा व्याख्या-अमुकं घृतादि दीयतां मां,
इतरस्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रति४षेध एव प्रत्याख्यानं २ ।।। २४० ॥ इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथाई 'सेसपयाण य गाहा पच्चक्खा
णस्स भावंमि' शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कायेति योगवाक्य
शेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथ प्रतिष्टालिप्सयोग्रन्धे चेति धातुवचनात्, 'भावमिति द्वारपरा४ मर्शः, भावप्रत्याख्यान इति । तदेतद्दर्शयन्नाह-'तं दुविहं सुतणोसुय'गाहा, 'त'भावप्रत्याख्यानं द्विविध-द्विप्रकारं 'सुत
भक दीयते, तन्त्र साधवोऽतूरे पतिजन्तो निमश्रिताः, नैर्भक्तं गृहीतं, मांसं नेच्छन्ति, सा च राजदुहिता भणति-किं युष्मा न तावत् कार्तिकमासः पूर्णः १, भणस्ति-यापनी कार्तिक इति, किंवा कवा , तदा ते धर्मकथा कथयन्ति, मांसपोषांश परिकथयति, पक्षात संबुदा प्रमजिता, एवं तस्या द्रव्यप्रत्यावानं पश्चादू भावप्रल्याण्यानं जातं
CASEASEARS
दीप अनुक्रम
[६२..]
EAA5
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~296~