________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / [गाथा-], नियुक्ति : [१५५५...] भाष्यं [२४३], प्रक्षेप [१]
प्रत सूत्रांक
आवश्यक
मूलगुणावि यदुविहा समणाणं चेव सावयाणं च । ते पुण विभत्रमाणा पंचविहाहुंति नायव्वा ॥१॥(प्र.) ६प्रत्याख्या हारिभ- पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं मुलगुणा तिविहंतिविहेण नायव्वा ।। २४३॥ (भा०) नाध्य० द्रीया व्याख्या-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छ'त्ति दातुमिच्छा दित्सा न
प्रत्याख्यान
AP निक्षेपाः ॥४०॥ दादित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं पडिसेहे'त्ति प्रतिषेधप्रत्याख्यान, एवं भावे'ति एवं भावप्रत्याख्यानं
च, 'एए खलु छन्भेया पञ्चक्खाणंमिनायब'त्ति गाथादलं निगदसिद्धमयं गाथासमुदायार्थः । अवयवार्थ तु यथावसरं वक्ष्यामः, ४ तब नामस्थापने गतार्थे ।। २३८ ॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-दवनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद्
द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चार्य मार्गः, 'तत्थ रायसुय'त्ति अत्र कथानक-ऐगस्स रण्णो धूया अण्णस्स हरणो दिण्णा, सो य मओ, ताहे सा पिउणा आणिया, धम्म पुत्त! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया
कत्तिओ धम्ममासोत्ति मंस न खामित्ति पञ्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे ॥३॥ हा एकस्य राज्ञो दुहिताऽन्य राशे दत्ता, सच मृतः, तदा सा पित्रानीता, धर्म पुनि ! कुर्विति भपिता, सा पापण्डिभ्यो बानं ददाति, अन्यदा
कार्तिको धर्ममास इति मांस न खादामीति प्रत्याख्यातं, तंत्र पारणकेऽनेकाः शतसहखाः (पशवो) मांसाधमुपनीताः, तदा
4-364%
दीप अनुक्रम [६२..]
SANEastin
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: प्रत्याख्यानस्य भेदानाम वर्णनं
~295