________________
आगम
(४०)
प्रत सूत्रांक
[सू.]
दीप
अनुक्रम
[६२..]
Education
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [-] / [गाथा-], निर्युक्ति: [१५५५ ] भाष्यं [२३८],
पञ्चक्खाणं पञ्चखाओ पञ्चक्खेयं च आणुपुब्बीए । परिसा कहणविही या फलं च आईइ छन्भेया ॥ १५६५ ।। अस्या व्याख्या--'ख्या प्रकथने' इत्यस्य प्रत्याङ्पूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते - निषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं " कृत्यल्युटो बहुलमिति ( पा० ३-३-१२ ) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ तथा प्रत्याख्यातीति प्रत्याख्याता गुरुर्विनेयश्च तथा प्रत्याख्यायत इति प्रत्याख्येयं प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थं, आनुपूर्व्या परिपाठ्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति, तथा कथनविधिश्व कथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते पड् भेदा इति गाथासमासार्थः । व्यासार्थं तु यथावसरं भाष्यकार एव वक्ष्यति, तत्राद्यावयवच्यासार्थप्रतिपिपादयिपयाह
नामंठवणादविए अइच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पचक्खाणंमि नायव्वा ॥ २३८ ॥ ( भा० ) दव्वनिमित्तं दब्वे दव्वभूओ व तत्थ रायसुआ । अइच्छापञ्चक्खाणं बंभणसमणान (अ) इच्छति ॥ २३९ ॥ (भा० ) अमुगं दिज्जउ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण य गाहा पञ्चकखाणस्स भावंमि ॥ २४० ॥ (भा० ) तं दुविहं सुअनोसुअ सुयं दृहा पुव्वमेव नोपुव्वं । पुत्र्वसुय नवमपुत्र्वं नोपुव्वसुर्य इमं चैव ॥ २४१ ॥ ( भा० ) नोसुअपच्चक्खाणं मूलगुणे चैव उत्तरगुणे य। मूले सबं देसं इतरियं आवकहियं च ॥ २४२ ॥ ( भा० )
For Parts at Le Only
by org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः प्रत्याख्यानम् अधिकृत्य द्वाराणि प्रकाश्यते
~ 294~