________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं -1 / [गाथा-], नियुक्ति: [१५५४...] भाष्यं [२३७...,
प्रत सूत्रांक
सू.]
2014
दीप अनुक्रम
आवश्यक ॥ अथ प्रत्याख्यानाध्ययनं ।
कायोत्सहारिभव्याख्यातं कायोत्सर्गाध्ययन, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्ध:-अनन्तराध्ययने स्खल-13
|गांध्य.. द्रीया
प्रत्याख्यानविशेषतोऽपराधवणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौषतः प्रायश्चित्तभेपजेनापराधनणचिकित्सोक्ता, इह तु गुणधा
त्राचाभेदार 11८०२॥ भरणा प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कायेंति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते,
यद्वा कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक-'जह करगओ नियंतईत्यादि, 'काउस्सग्गे जह सुडियस्से'त्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च-'इहलोइयपरलोइय दुविह फलं होइ पञ्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए॥१॥ पश्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिई । पत्ता अणंतजीवा सासयसोक्ख लहुं मोक्खं ॥२॥ इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं,क्षी चतुर्विशतिस्तवेऽर्हता गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्त, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च बन्दनपूर्वकमित्यतस्तन्निरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमण-10 मासेवनीयमिति तदपि निरूपित, तथाऽप्यशृद्धस्य सतोऽपराधवणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसान-15
॥८०२॥ प्रायश्चित्तभेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्च वक्तव्यानि, तत्र नामनिष्पने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार:
[६२..]
JAMERail
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: |. अत्र अध्ययनं -६- 'प्रत्याख्यानं' आरभ्यते
~293