________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५५०] भाष्यं [२३७],
प्रत
सूत्रांक
MARCARDok
| सच्चाणजलस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सावं अहखंडाण कीरंतुति खंध असी वाहितो, सचाणजक्खेण पुप्फदाम कतो, मुको रक्षा पूइतो, ताधे मित्तवतीए पारियं तथा 'सोदास'त्ति सोदासोराया, जहा नमोकारे, 'खग्गधभणे त्ति कोई विराहियसामण्णो खग्गो समुप्पण्णो, बट्टाए मारेति साहू, पहाविया, तेण दिहा आगओ, इयरवि काउस्सग्गेण |ठिया, न पहवइ, पच्छा तं दङ्गण उपसंतो । एतदैहिकं फलं, 'सिद्धी सम्गो य परलोए सिद्धिः-मोक्षः स्वर्गो-देवलोकः चशब्दात् चक्रवर्तित्वादि च परलोके फलमिति गाथार्थः ॥ १५५० ॥ आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्त्रकर्मक्षयान्मोक्षः' इति वचनात , स कथं कायोत्सर्गफल मिति !, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात् , परम्पराकारणस्यैव |विवक्षितत्वात् , कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार:जह करगओ निकितइ दारु इंतो पुणोविवचंतो। इअ कंतति सुविहिया काउस्सग्गेण कम्माई॥२३७॥(भा) काउस्सग्गे जह सुट्टियस्स भजति अंगमंगाई । इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं ॥ १५५१ ॥ अन्नं इमं सरीरं अन्नो जीबुसि एव कयवुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ॥ १५५२॥ जावइया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुब्विसहतरा नरएम अणोवमा दुक्खा ॥ १५५३ ॥
दीप अनुक्रम [६२]
सवाणयक्षस्य माश्रवणाय (असपना) कायोत्सर्ग स्थिता, सुदर्शनस्थाप्यष्ट खण्डा भवन्विति स्कन्धेऽसिः प्रहृतः, सत्वाणयक्षेण पुष्पदामीकृतः, मुक्तो राज्ञा पूजितः, सदा मित्रवत्या पारितः । सीदासेति सौदासो राजा, यथा नमस्कारे, खगस्तम्भन मिति, कविशिराजश्रामण्यः समः समुत्पनः, वर्तन्यां | मारपति साधून, साधयः प्रधाविताः, तेन रष्टा आगतः, इतरेऽपि कायोत्सर्जेग स्थित प्रभवति । पचास वोपशान्तः,
JAmEajal
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~290