________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [सू.] / [गाथा-], नियुक्ति: [१५५४] भाष्यं [२३७],
་
प्रत
सत्राक
R
[सू.]
आवश्यक- तम्हा उ निम्ममेणं मुणिणा उवलडसुत्तसारणं ।
लोकायोत्सहारिभ
काउस्सग्गो जग्गो कम्मखयट्ठाय कायब्बो ॥ १५५४ ॥ काउस्सग्गनिजुत्ती समत्ता (ग्रन्थान २५३९) । गोध्य० द्रीया
व्याख्या-यथा 'करगतो'त्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ?-आगच्छन् पुनश्च कायोत्सर्गे ॥८०२॥
वजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि-ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं- फलं भाव"संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे। संजमाओ तवो होइ, तबाओ होइ निजरा ॥१॥ निजराएऽसुभं कर्म, खिज्जई|
ना च कमसोसया। आवस्सग(गेण)जुत्तस्स,काउस्सग्गो विसेसओ॥२॥"इत्यादि, अयं गाथार्थः।।२३७।। अत्राह-किमिदमित्थमित्यत आह-'काउस्सग्गे'गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति'। विदारयन्ति मुनिवरा:-साधवः अष्टविध-अष्टप्रकार कर्मसङ्घात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥१५५१|आहयदि कायोत्सर्गे सुस्थितस्य भण्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति !,अत्रोच्यते, सौम्य ! मैव-'अन्न इम'
गाहा व्याख्या-अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम् , अन्योजीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोद्रपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिक्लेशकर छिन्द्धि ममत्वं शरीरात्, किंच-पद्यनेनाप्यसारेण कश्चिदर्थे। सम्पद्यते पारलौकिकस्ततः सुतरां यतः कार्य इति गाथार्थः॥१५५२||किं चैवं विभावनीयम्-'जावइया'गाहा व्याख्या-याव-
८०१॥ संवरेण भवेदप्तो गुल्या संयमोलमो भवेत् । संयमात्तपो भवति तपसो भवति निर्जरा ॥ ३ ॥ निर्जरयाशुभं कर्म क्षीयते क्रमशः सवा । भाव४ श्षकेन युक्ता कायोत्सर्गे विशेषतः ॥२॥
दीप अनुक्रम [६२]
ECRMALS
NEaran
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~291