________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५५०] भाष्यं [२३६...],
प्रत सूत्रांक
आवश्यकहारिभद्रीया
।।८००॥
[सू.]
दीप अनुक्रम [६२]
दाराणि थंभेमि,तओ आलग्गे(अद्दण्णे)सु नागरेसु आगासत्था भणिस्सामि-जाए परपुरिसोमणेणाविन चिंतिओसा इधिया कायोत्सचालणीए पाणियं छोढणं गंतूणं तिणि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुम विष्णासि सेसनागरिएहिं बाहिं ध्य० पच्छा जाएज्जासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, एवं ताव कायोत्सर्गइहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभदाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियवा। राया 'उदिओ- फले कथाः दए'त्ति, उदितोदयस्स रण्णो भज्जा(धम्म) लाभागय णिवरोहियस्स उवसम्गए व समणजायं, कहाणगं जहा नमोकारे । 'सेहिभजा यत्ति पाए सुदसणो सेडिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरे उवासगपडिमं पडिवजइ, सो महादेवीए पस्थिज्जमाणो णिच्छइ, अण्णया वोसहकाओ देवपडिमत्ति वत्थे चेडीए वेदिई अंते उरं अतिणीओ, देवीए निब्बधेवि कए नेच्छइ, पउहाए कोलाहलो कओ, रण्णा वज्झो आणत्तो, निजमाणे भजाए से मित्तवतीए सावियाए सुतं,
द्वाराणि स्थगिण्यामि, ततोऽतिमापनेषु नागरेषु आकाशस्था भणियामि-थया परपुरुषो मनसाऽपि न चिन्तितः सा श्री चालिन्यामुद लिया गरवा श्रीन् चारान् उपयति उद्धाटानि भविष्यन्ति, सतस्वं परीक्ष्य शेषनागरैः सह बहिः पलायायाः, तत उद्घाटयिष्यसि, ततः स्फेटिष्पापुडाहः प्रशंसां च प्राप्स्यसि, तथैव कृत, प्रशंसां च प्राप्ता, एवत्तानदेहली किकं कायोत्सर्गफलं, मन्ये भणन्ति-वाराणस्यां सुभदया कायोत्सर्गः कृतः, एकानोत्पत्तिमणितम्या । राजा | उदितोदय इति, उदितोदयस्य राज्ञः भाषा धर्मकाभागतं अन्तः पुररुवं श्रमणमुपसर्गपति कथानकं यथा नमस्कारे । श्रेनिभायां चेति चम्पायां सुपर्शनः श्रेलिपुत्रःK11८००। सभापकोटमीचतुर्दश्योखत्वरे उपासकमतिमा प्रतिपद्यते, स महादेच्या प्राय॑मानो नेपछति, अन्यदा म्युमाकायो देवप्रतिमेति चेव्या पौष्टयित्वा अन्तःपुरमानीता, देव्या निबन्धे कृतेऽपि नेच्छति, प्रद्विष्टया कोलाहलः कृतः, राहा वय आज्ञप्तः, नीयमानो मायया तस्य मित्रवत्या प्राधिकया श्रुतः,
JABERJEEM
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~289~